
नवदेहली। देशः स्वातन्त्र्यस्य ७५ वर्षाणि आचरितुं गच्छति। यत् देशे सर्वत्र स्वतन्त्रता अमृत इति उत्सवः क्रियते अस्य अभियानस्य अन्तर्गतं केन्द्रसर्वकारः स्वतन्त्रतायाः कृते युद्धं कुर्वतां अगायितानां वीराणां यथायोग्यं सम्मानं दातुं प्रयतते। अस्मिन् प्रकरणे केन्द्रीयरक्षामन्त्री राजनाथसिंहः एकवारं पुनः स्वतन्त्रतासंग्रामे वीरसावरकरस्य योगदानं रेखांकितवान् अस्ति। केन्द्रीय रक्षामन्त्री राजनाथसिंहः गृहमन्त्री अमितशाहस्य चयनितभाषणसंकलनं शिवानन्द द्विवेदी द्वारा सम्पादितं पुस्तकं विमोचयन् उक्तवान् यत् सावरकरं जनैः वीर इति उपाधिः दत्तः।
केंद्रीय गृह मंत्री श्री @AmitShah जी के चुनिन्दा भाषणों के संकलन की पुस्तक "शब्दांश" का लोकार्पण आज केंद्रीय रक्षा मंत्री श्री @rajnathsingh जी द्वारा हुआ।
अपने उद्बोधन से जन-जन में सकारात्मक ऊर्जा व राष्ट्रवाद का संचार करने वाले गृह मंत्री जी के भाषणों को एक बार अवश्य पढ़ें। pic.twitter.com/yJKl8aqa5f
— Adesh Gupta (@adeshguptabjp) August 10, 2022
शिवानंद द्विवेदी सम्पादित गृहमन्त्री अमितशाहस्य चयनितभाषणानां आधारेण सिलेबलपुस्तकस्य विमोचनसमारोहे मुख्यातिथिरूपेण आगताः राजनाथसिंहः अवदत् यत् अक्षरपुस्तके वीरसावरकरविषये अपि भाषणम् अस्ति। सः तद् अपि अवदत् पद्मविभूषणम्, पद्मश्री इत्यादीनि उपाधिनि सर्वकारः ददाति, परन्तु सावरकराय ‘वीर’ इति उपाधिः कस्यापि दलस्य वा सर्वकारस्य वा न दत्ता। सः अपि आग्रहं कृतवान् यत् सावरकरं जनाः वीर-उपाधिं दत्तवन्तः । राजनाथसिंहः उक्तवान् वीर सावरकर: दूरदर्शन:, संसद:, महापौर: इव शब्दाः दत्ताः आसन्।
गृहमन्त्री प्रशंसन्ती रक्षामन्त्री राजनाथसिंहः अवदत् यत् अमितशाहः न्यूनं वदति। किन्तु यदा वदन्ति तदा ते सार्थकं वदन्ति, तावत् व्यावहारिकं भवति तथा आध्यात्मिकं भवति। राजनाथसिंहः अमितशाहस्य व्यक्तित्वस्य विषये अवदत् यत् सः बहिः दृष्ट्वा अतीव कठोरः दृश्यते। परन्तु, यदा वयं सम्भाषयामः तदा भवन्तः अनुभविष्यन्ति यत् ते कियत् मृदुः सन्ति।
Defence minister Rajnath Singh releasing a compilation of 28 speeches by home minister Amit Shah at NDMC convention centre. pic.twitter.com/kg6oOqG9Cl
— Madhuparna (@madhuparna_N) August 10, 2022
राजनाथसिंहः अवदत् यत् अमितशाहस्य जीवनं प्रयोगशाला अस्ति, तस्मै जेलम् गन्तव्यम् आसीत्, अन्वेषणसंस्थायाः अपि उत्पीडनं कृतम्। अन्वेषणसंस्था अस्माकं पीएम अपि उत्पीडयति स्म। परन्तु, सः कदापि कोलाहलं न निर्मितवान्, अपितु प्रत्येकं आव्हानं अमितशाहं बलिष्ठं कृतवान् अस्ति। यदा सः कार्यं करोति तदा सः सफलता-असफलतायाः चिन्तां न करोति ।
अस्मिन् पुस्तके अमितशाहस्य भाषणसङ्ग्रहः अस्ति। अध्यात्म एवं राजनीति समागम:,वीर सावरकर:, शंकराचार्य: इत्यादि शंकर:, भगवान राम:, रामानुजाचार्यम्, चाणक्यध्:, महामना मदनमोहन मालवीय, ३७० एवं त्रिगुण तालाक: भाषण इति संकलनम् अपि अस्ति । अस्मिन् ग्रन्थे शिवानंद द्विवेदी, वरिष्ठ शोध सहयोगी, श्याम प्रसाद मुखर्जी रिसर्च फाउण्डेशन सम्पादित कृतवान् । अस्मात् पूर्वम् ‘अमित शाह एवं भाजपा की यात्रा’ इति अन्यत् पुस्तकम् प्रकाशित कृतवान् ।
#Delhi | Defence Minister #RajnathSingh launched the book 'Shabdansh', written by #ShivanandDiwedi, a compilation of selected speeches of Home Minister #AmitShah. pic.twitter.com/pUHU1OLzSU
— The Times Of India (@timesofindia) August 10, 2022