
नवदेहली। न्यायमूर्ति उदय उमेशललित: देशस्य ४९ तमे मुख्यन्यायाधीशस्य नियुक्तिः अभवत् । तदनुसारं अस्मिन् विषये अधिसूचना जारीकृता अस्ति। एनवी रमना गुरुवासरे न्यायमूर्ति यूयू ललितस्य नाम केन्द्रीयकानूनमन्त्रिणः उत्तराधिकारी इति अनुशंसितवान्। सः नवम्बर् ८ दिनाङ्के ६५ वर्षीयः भविष्यति।
न्यायमूर्ति #उदय_उमेश_ललित को भारत के 49वें मुख्य न्यायाधीश के रूप में नियुक्त किया गया: कानून और न्याय मंत्रालय। #UULalit #cheifjustice pic.twitter.com/gZXaJLRNDy
— Hindusthan Samachar News Agency (@hsnews1948) August 10, 2022
राष्ट्रपति द्रौपदी मुर्मू इत्यनेन नियुक्तिपत्रे हस्ताक्षरं कृत्वा न्यायाधीशः यूयू ललितः ४९ तमे मुख्यन्यायाधीशरूपेण नियुक्तः। एनवी रमणस्य पदं त्यक्त्वा अगस्तमासस्य २७ दिनाङ्के सः कार्यभारं स्वीकुर्यात् । अधिसूचने उक्तं यत् संविधानस्य अनुच्छेदस्य १२४ खण्डस्य (२) द्वारा प्रदत्तानां अधिकारानां प्रयोगे राष्ट्रपतिः सर्वोच्चन्यायालयस्य न्यायाधीशं न्यायाधीशं उदय उमेश ललितं 27 अगस्ततः प्रभावीरूपेण देशस्य मुख्यन्यायाधीशरूपेण नियुक्तं कुर्वन् अस्ति।
President appoints Justice Uday Umesh Lalit as 49th Chief Justice of India.
Know Your New CJI, Read: https://t.co/IgnKMZzTzo@rashtrapatibhvn pic.twitter.com/2bAX2t1fvL
— Prasar Bharati News Services & Digital Platform (@PBNS_India) August 10, 2022
न्यायमूर्तिः यूयू ललितः अस्मिन् पदे नियुक्तः द्वितीयः व्यक्तिः अस्ति, यः प्रत्यक्षतया बारतः सर्वोच्चन्यायालयस्य पीठं प्रति उन्नतः अस्ति। यूयू ललित इत्यस्मात् पूर्वं न्यायाधीशः एस एम सिक्री प्रथमः अधिवक्ता आसीत् । यः १९७१ तमे वर्षे देशस्य १३तमः मुख्यन्यायाधीशः अभवत् । ९ नवम्बर १९५७ तमे वर्षे जन्म प्राप्य यूयू ललितः १९८३ तमे वर्षे वकालतम् आरब्धवान् । १९८५ पर्यन्तं बम्बई उच्चन्यायालये अभ्यासं कृतवान्, ततः १९८६ तमस्य वर्षस्य जनवरीमासे दिल्लीनगरे वकालतस्य अभ्यासं आरब्धवान् । सः २०१४ तमस्य वर्षस्य अगस्तमासस्य १३ दिनाङ्के सर्वोच्चन्यायालयस्य न्यायाधीशरूपेण नियुक्तः।
President #DroupadiMurmu appoints Justice Uday Umesh Lalit as the 49th Chief Justice of India, CJI.
He will take over the charge on 27th August.
The present CJI Justice N V Ramana will retire on 26th August. pic.twitter.com/hfkVXfkueh
— All India Radio News (@airnewsalerts) August 10, 2022
न्यायमूर्ति यूयू ललितः सः सर्वोच्चन्यायालयस्य पीठिकायां सम्बद्धः आसीत् यया अगस्त २०१७ तमे वर्षे त्रिगुणतलाकं अवैधं, असंवैधानिकं च मन्यते स्म । एतत् एव न, यूयू ललितस्य नेतृत्वे एकेन पीठेन तत्कालीनस्य त्रावणकोरस्य राजपरिवारस्य केरलस्य ऐतिहासिकस्य श्रीपद्मनाभस्वामीमन्दिरस्य प्रबन्धनार्थं अधिकारः दत्तः आसीत् । एतत् एव न, तस्य नेतृत्वे एकेन पीठेन मुम्बई उच्चन्यायालयस्य विवादास्पदं निर्णयं पोक्सो-अधिनियमस्य अन्तर्गतं ‘त्वक्-त्वक्’-सम्पर्कस्य विषये पार्श्वे स्थापितं आसीत् ।
Chief Justice of India NV Ramana recommends Justice Uday Umesh Lalit's name as his successor. pic.twitter.com/Egt2fTss8R
— Organiser Weekly (@eOrganiser) August 4, 2022