नवदेहली। केन्द्रेण राष्ट्रनायकानां प्रति कृतज्ञतां प्रकटयितुं ‘हरगृहतिरङ्गा’ अभियानस्य भागत्वेन स्वातन्त्र्यदिवसे स्वगृहेषु राष्ट्रध्वजं स्थापनार्थं जनान् प्रोत्साहयितुं राज्येभ्यः केन्द्रप्रदेशेभ्यः च आग्रहः कृतः।
प्रधानमन्त्री मोदी ‘मन की बात’ इति कार्यक्रमे उक्तवान् आसीत् यत् भारत: स्वतन्त्रतायाः ७५ वीं वर्षगांठ इत्यस्य स्मरणं कर्तुं ‘आजादी का अमृत महोत्सव’ कार्यक्रम अन्तर्गतम् १३ तः १५ अगस्तपर्यन्तं एकः विशेषः अभियानः ‘हर घर तिरंगा’ योजना क्रियते । सः अभियानकाले जनान् स्वगृहेषु राष्ट्रध्वजं स्थापयितुं आग्रहं कृतवान् आसीत्। केन्द्रीयगृहमन्त्रालयेन राज्येभ्यः सूचितं यत् जनाः स्वगृहेषु राष्ट्रध्वजं स्थापयितुं प्रोत्साहयितुं ‘हरगृहतिरङ्गा’ अभियानं प्रारब्धम् अस्ति।
अस्य पदस्य प्रयोजनम् जनानां हृदयेषु देशभक्ति जनयति च राष्ट्रनिर्माणार्थं ये अथकं कार्यं कृतवन्तः तेषां योगदानं स्मर्तुं। राज्येभ्यः च केन्द्रप्रदेशेभ्यः लिखिते पत्रे मन्त्रालयेन उक्तं यत्, “सर्वाः नागरिकाः १३ तः १५ अगस्तपर्यन्तं स्वगृहेषु त्रिरङ्गस्य प्रदर्शनं कर्तुं प्रोत्साहितव्याः।” ‘हर घर तिरंगा’ अभियान अंतर्गते अस्माकं स्वतन्त्रतासेनानीभ्यः राष्ट्रवीरेभ्यः च कृतज्ञतां प्रकटयितुं स्वतन्त्रतादिने स्वगृहस्य छतौ राष्ट्रध्वजं स्थापयितुं नागरिकाः प्रोत्साहयितुं प्रयत्नाः करणीयाः।