भारतस्य निर्यातः जुलैमासे २.१४ प्रतिशतं वर्धितः ३६.२७ अब्ज डॉलरं यावत् अभवत्, यदा तु व्यापारहानिः प्रायः त्रिगुणः जातः, २०२१ तमस्य वर्षस्य जुलैमासे १०.६३ अरब डॉलरः आसीत्, यतः कच्चा तेलस्य आयाते ७० प्रतिशताधिकं वृद्धिः अभवत् तस्मिन् एव काले २०२१ तमस्य वर्षस्य जुलैमासस्य तुलने जुलैमासे देशस्य आयातः ४३.६१ प्रतिशतं वर्धितः ६६.२७ अब्ज डॉलरः अभवत् । अस्मिन् मासे पूर्वं प्रकाशितानां आँकडानां मध्ये जुलैमासस्य निर्यातस्य ०.७६ प्रतिशतं न्यूनता दृश्यते, यत्र ३५.२४ अब्ज अमेरिकी-डॉलर्-रूप्यकाणां न्यूनता दृश्यते ।
उल्लेखनीयम् यत् २०२२-२३ तमस्य वर्षस्य एप्रिल-मासतः जुलै-मासपर्यन्तं निर्यातः २०.१३ प्रतिशतं वर्धितः १५७.४४ अब्ज-डॉलर्-रूप्यकाणि अभवत् । चतुर्मासेषु आयातः ४८.१२ प्रतिशतं वर्धितः, २५६.४३ अब्ज डॉलरं यावत् अभवत् । तस्मिन् एव काले एप्रिल-जुलाई २०२१-२२ मध्ये व्यापारहानिः ९८.९९ अरब डॉलरः आसीत्, यदा तु ४२ अरब डॉलरः आसीत् । अस्मिन् वर्षे जुलैमासे कच्चे तैलस्य पेट्रोलियमपदार्थानां च आयातः २१.१३ अरब डॉलरः अभवत्, यत् २०२१ तमस्य वर्षस्य जुलैमासे १२.४ अरब डॉलरस्य तुलने ७०.४ प्रतिशतं वृद्धिः अभवत्
अस्मिन् वर्षे जुलैमासे अङ्गारस्य, कोकस्य, ब्रिकेटस्य च आयातः दुगुणाधिकः भूत्वा ५.२ अब्ज डॉलरं यावत् अभवत्, यदा तु वनस्पतितैलस्य आयातः ४७.१८ प्रतिशतं वर्धितः भूत्वा २ अर्ब डॉलरं यावत् अभवत् परन्तु २०२१ तमस्य वर्षस्य जुलैमासे ४.२ अर्बं सुवर्णस्य प्रेषणं ४३.६ प्रतिशतं न्यूनीकृत्य २.३७ अब्ज अमेरिकीडॉलर् यावत् अभवत् ।
जुलाई २०२२ तमे वर्षे निर्यातमोर्चे सकारात्मकवृद्धिः पञ्जीकृताः क्षेत्राणि सन्ति तेषु पेट्रोलियमपदार्थाः, चर्म, इलेक्ट्रॉनिकवस्तूनि, कॉफीनिर्यातः च सन्ति । अपरपक्षे अभियांत्रिकी-उत्पादाः, धातुः, आभूषणं च, प्लास्टिकं, काजू, कार्पेट् च क्षेत्रेषु न्यूनता अभवत् । आँकडानुसारं जुलाई २०२२ तमस्य वर्षस्य मालस्य निर्यातस्य अनुमानितमूल्यं २४.९१ अरब अमेरिकीडॉलर् अस्ति, यत् वर्षे वर्षे २८.६९ प्रतिशतं सकारात्मकं वृद्धिं दर्शयति आयातः १५.९५ अमेरिकी-डॉलर्-रूप्यकाणि इति अनुमानितम्, यत् ४०.०२ प्रतिशतं वृद्धिः अस्ति ।