
वाशिङ्गटनम् । भारतीयमूलस्य लेखकः सलमान रुश्दी (७५) शुक्रवासरे न्यूयॉर्कनगरे छूरेण मारितः। प्रत्यक्षदर्शिनां मते एकस्मिन् कार्यक्रमे व्याख्यानार्थं गतः रुश्दी प्रथमं आक्रमणकर्तृणा मुष्टिप्रहारः कृतः, तदनन्तरं अनेकवारं छूराप्रहारः कृतः आक्रमणेन आहतः रुश्दी मञ्चे पतितः । सुरक्षाकर्मचारिणः आक्रमणकर्तुः उद्धारं कृत्वा चिकित्सालयं प्रेषितः। आक्रमणकर्त्ता गृहीतः अस्ति, तस्य प्रश्नोत्तरं च क्रियते।
रुश्दी १९८८ तमे वर्षे प्रकाशितस्य द सैटैनिक वर्सेस् इति पुस्तके इस्लामविरोधिभाषणस्य कारणेन विवादे अभवत् । एकवर्षेण अनन्तरं १९८९ तमे वर्षे तत्कालीनः इराणदेशस्य सर्वोच्चनेता आयातल्लाह खोमेनी इत्यनेन तस्य वधस्य कृते फतवा जारीकृता । ततः परं तस्य प्राणाः संकटे आसीत् । ब्रिटेनदेशे दीर्घकालं यावत् स्थातुं सः आङ्ग्लपुलिसैः रक्षणं दत्तवान् । सः २००० तमे वर्षात् अमेरिकादेशे निवसति स्म ।
A new video of the moment when the writer Salman Rushdie was attacked in New York pic.twitter.com/DtlNxYzXaA
— Mentnews (@Mentnews_) August 12, 2022
सलमान रुश्दी चौटाउक्वा संस्थाने एकं कार्यक्रमं सम्बोधयितुं आगतः आसीत्। बीबीसी प्रत्यक्षदर्शिनां उद्धृत्य कथयति यत् यदा सलमानः रुश्दीयाः परिचयं क्रियमाणः आसीत् तदा एकः पुरुषः मञ्चे धावन् आगत्य रुश्दीं मुष्टिप्रहारं कृतवान् अथवा छूरेण आक्रमणं कृतवान्। घटनायाः अनन्तरमेव तत्र उपस्थिताः जनाः मञ्चे धावन्तः दृश्यन्ते स्म । जनाः आक्रमणकर्तारं गृहीतवन्तः। न्यूयोर्कराज्यस्य पुलिसस्य उद्धृत्य समाचारसंस्था एएनआई इत्यनेन उक्तं यत् सलमान रुश्दी इत्यस्य कण्ठे छूरेण क्षतम् अस्ति। सः त्वरितरूपेण हेलिकॉप्टरेण चिकित्सालयं नीतवान्। तस्मिन् एव काले एपी इति समाचारसंस्था स्वस्य प्रतिवेदने उक्तवती यत् आक्रमणस्य कारणेन सलमान रुश्दी भूमौ पतितः।
Author Salman Rushdie attacked on lecture stage in New York (from @AP) WTF One of my favorite writers. 🤬🤬🤬🤬🤯🤯🤯 https://t.co/rAo6z8exvv
— Kim Davis (@MrsMootsie) August 12, 2022
इरान्देशे सलमान रुश्दी इत्यस्य वधं कृतवान् तस्मै ३० लक्षं डॉलरात् अधिकं पुरस्कारः प्रस्तावितः । रुश्दी इत्यस्य जन्म मुम्बईनगरे अभवत् । ‘द सैटेनिक वर्सेज’ मिड्नाइट चिल्ड्रेन इत्यादीनां पुस्तकानां लेखनानां कृते शीर्षकं कृतवान् रुश्दी इत्यस्मै बुकर पुरस्कारः अपि प्राप्तः अस्ति । रुश्दी स्वस्य ‘द सैटेनिक वर्सेज’ इति पुस्तकस्य कट्टरपंथीनां लक्ष्यं कृतवान् अस्ति । इरान्देशे १९८८ तमे वर्षात् एतत् पुस्तकं प्रतिबन्धितम् अस्ति । मुसलमानानां एकः वर्गः निन्दायाः उत्तरदायी इति मन्यते ।
Writer Salman Rushdie, 75, was attacked on Friday while giving a lecture in a small town of western New York state. "A man storm the stage and begin punching or stabbing Rushdie" (AP). His novel The Satanic Verses led to death threats in Iran in the 1980s. https://t.co/ZDx4serumm
— Víctor Flores García (@vicfloresgarcia) August 12, 2022