
लखनऊ। उत्तरप्रदेशस्य शुक्रवासरे एटीएस इत्यनेन जैश-ए-मुहम्मद (जेम) तथा तहरीक-ए-तालिबान-पाकिस्तान (टीआईपी) इत्यनेन सह सम्बद्धं संदिग्धं आतङ्कवादी मोहम्मद नदीमं सहारनपुरतः गृहीतम्। अभियुक्तस्य मुहम्मदनदीमस्य एकं मोबाईलं, द्वौ सिमौ, प्रशिक्षणसम्बद्धानि कानिचन खातानि अपि बरामदानि कृतानि सन्ति। यस्मिन् बम्बनिर्माणविषये सूचना अपि लिखिता अस्ति।
प्रश्नोत्तरस्य समये नदीमः तत् अवदत् जैशस्य पक्षतः भाजपातः निलम्बितस्य नूपुरशर्मायाः वधस्य कार्यं तस्मै दत्तम्। एतेन सह सर्वकारीयभवनं, पुलिससङ्कुलं च आक्रमणस्य सज्जतां कुर्वन् आसीत् । आरोपी सोशलमीडयामाध्यमेन पाकिस्तान-अफगानिस्तानयोः जैश-ए-मुहम्मद-टीटीपी-आतङ्कवादिनः च सह सम्बद्धः आसीत् । उत्तर प्रदेश: एटीएस अनुसारे तेभ्यः सहकारिभ्यः एजेन्सीभ्यः सूचना प्राप्ता यत् सहारनपुर: जिलायाम् थाना गंगोह स्थित नफीस अहमद (२५) पुत्र मुहम्मद नदीम निवासी ग्राम कुंडा कलान जैश-ए-मुहम्मद-तहरीक-ए-तालिबान्-पाकिस्तानस्य विचारधाराभिः प्रभावितः फिदायीन् आक्रमणस्य सज्जतां कुर्वती अस्ति। तदनन्तरं सः युवकः गृहीतः।
#उत्तर_प्रदेश : आतंकवादी मुहम्मद नदीम पाकिस्तान स्थित आतंकवादी संगठनों 'जैश-ए-मोहम्मद' & 'तहरीख-ए-तालिबान' के सीधे संपर्क में था। उसे 'जैश-ए-मोहम्मद' ने नूपुर शर्मा को मारने का काम दिया था: #UP_ATS
— Hindusthan Samachar News Agency (@hsnews1948) August 12, 2022
सामाजिकमाध्यमेन आतङ्कवादिनः सह सम्बद्धः आसीत्
यूपी एटीएस इत्यस्य मते अभियुक्तस्य मोबाईले एकः पीडीएफ प्राप्तः अस्ति, यस्मिन् ‘विस्फोटकपाठ्यक्रमः फिडे बाल’ इति लिखितम् आसीत्। एतदतिरिक्तं अभियुक्तस्य मुहम्मदनदीमस्य दूरभाषात् पाकिस्तानस्य अफगानिस्तानस्य च जैश-ए-मुहम्मदस्य, टीटीपी-आतङ्कवादिनः च वार्तालापाः, ध्वनिसन्देशाः च प्राप्ताः सन्ति। ततः परं एटीएस-संस्थायाः उक्तं यत् अभियुक्तस्य मोबाईलतः प्राप्तानां आतङ्कवादिनः गपशपानां विषये प्रश्नोत्तरस्य समये, फीडे-बलस्य विस्फोटक-प्रक्रियायाः च विषये उक्तं यत् सः जैश-ए-मुहम्मद-तहरीक-ई-योः विविधैः आतङ्कवादिभिः सह संवादं कुर्वन् आसीत् । तालिबान:, पाकिस्तान: इति सोशल मीडिया माध्यमेन् एतेभ्यः आतङ्कवादिनः वर्चुअल् नम्बर्स् निर्मातुं प्रशिक्षणमपि गृहीतवान् ।
15 अगस्त से पहले यूपी ATS ने बड़ी आतंकी साजिश का पर्दाफाश किया,
कुख्यात आतंकी संगठन जैश ए मुहम्मद ने आतंकी मोहम्मद नदीम को BJP की पूर्व नेत्री #नुपुर_शर्मा की हत्या करने का टास्क दिया था.
फिदायीन हमले की तैयारी में था आतंकी, अपनी करतूतों को ATS के सामने स्वीकार किया. pic.twitter.com/0YOKszywsE
— Shivam Pratap (@journalistspsc) August 12, 2022
प्रश्नोत्तरस्य समये एतत् प्रकटितम् यत् अभियुक्तः मुहम्मद नदीमः वर्चुअल् सोशल मीडिया आईडी निर्माय आतङ्कवादिनः कृते ३० अधिकानि वर्चुअल् नम्बराणि उपलभ्यन्ते। अपि च टीटीपी आतङ्कवादी सैफुल्लाह (पाकिस्तानी) फिडे मुहम्मदं फिदायीन् आक्रमणाय सज्जीकर्तुं विस्फोटकमार्गं बाध्यते। सामाजिकमाध्यमद्वारा प्रशिक्षणं दत्तम्। तदनन्तरं अभियुक्तः मुहम्मदनदीमस्य उपरि सर्वाणि सामग्रीनि निक्षेपयितुं प्रयतमानोऽभवत्, येन सः कस्मिन् अपि सर्वकारीयभवने, पुलिसपरिसरस्य च उपरि फिदायीन् आक्रमणं कर्तुं शक्नोति।
विशेषप्रशिक्षणार्थं अफगानिस्तानं गन्तुं पश्यति स्म
अभियुक्तः अपि अवदत् यत् अफगानिस्तान-पाकिस्तान-देशयोः कार्यं कुर्वन्तः जैश-ए-मुहम्मदः, तहरीक-ए-तालिबान्-पाकिस्तान-आतङ्कवादिनः च विशेष-प्रशिक्षणार्थं पाकिस्तान-देशं आहूयन्ते, यस्मिन् सः वीजा-सहितं पाकिस्तान-देशं गमिष्यति । तत्र जैश-ए-मुहम्मदः तत्र आतङ्कवादीनां प्रशिक्षणं गृह्णीयात्, तथैव सः मिस्र-देशस्य माध्यमेन सीरिया-अफगानिस्तान-देशयोः गन्तुं अपि योजनां कुर्वन् आसीत् ।
"#Saharanpur से जैश का आतंकी 'मुहम्मद नदीम' गिरफ्तार"#ATS की पूछताछ में बताया – नूपुर शर्मा की हत्या का मिला था टास्क#NupurSharma pic.twitter.com/rAz92rrSmV
— Shalender Sharma (@Shalender_Ind) August 12, 2022
नुपुरशर्मा इत्यस्य वधार्थं कार्यं अपि दत्तम् आसीत् ।
एटीएस-पक्षस्य प्रश्नोत्तरस्य समये अभियुक्तः मुहम्मदनदीमः स्वीकरोति यत् पाकिस्तानस्य जैश-ए-मुहम्मद-आतङ्कवादिनः अपि नूपुरशर्मा-वधस्य कार्यं तस्मै दत्तवान् इति। नदीमः स्वस्य केषाञ्चन भारतीयसम्पर्कानाम् विषये अपि सूचनां एटीएस-सङ्घं दत्तवान् अस्ति, यस्मिन् विषये कार्यवाही आरब्धा अस्ति । अभियुक्तस्य नदीमस्य एकः मोबाईलः, द्वौ सिमौ, प्रशिक्षणसम्बद्धानि च केचन खातानि अपि बरामदानि कृतानि सन्ति। यस्मिन् बम्बनिर्माणविषये सूचना अपि लिखिता अस्ति।
सहारनपुर से गिरफ्तार जैश-ए-मुहम्मद के आतंकी मुहम्मद नदीम को नूपुर शर्मा की हत्या का टास्क मिला था।
फिदायीन बनकर हमला करने का प्लान था, UP ATS ने सटीक इनपुट पर गिरफ्तार किया।@AwasthiAwanishK @homeupgov @Uppolice pic.twitter.com/En1cOpsPia
— Rajat Mishra (@rajatkmishra1) August 12, 2022