नवदेहली। अस्मिन् समये कोरोनाकालानन्तरं प्रारब्धस्य बाबा बरफानी इत्यस्य यात्रायां पञ्चवर्षस्य अभिलेखः भग्नः अभवत्। अमरनाथयात्रायां अस्मिन् समये भोले बाबा दर्शनार्थ 3.65 लाख भक्त पुण्यगुहां प्राप्य, हिमं दृष्ट्वा शिवलिंगम् । २०१६ तः परं भक्तानां एषा सर्वोच्चाङ्कः अस्ति । एषा सूचना उपराज्यपाल मनोज सिन्हा यात्रायाः समापनसमये दत्तम्। उपराज्यपालेन उक्तं यत् ४४ दिवसेषु २० दिवसान् यावत् दुर्गन्धयुक्तेऽपि कुलयात्रा सन्तोषजनकम् अस्ति। यात्रीभिः कृते आरएएस सर्वेक्षणे विविधमापदण्डेषु ९३ प्रतिशतं सन्तुष्टिः दृश्यते, यात्रायाः प्रथमे २० दिवसेषु ७३ प्रतिशतं भक्ताः आगताः। यात्रिकाणां कृते सुविधानां विषये प्रशासनेन प्रचण्डप्रतिक्रिया प्राप्ता अस्ति।
Amarnath Yatra: LG Sinha performs ‘Samapan Pooja’
Read: https://t.co/9v0sn9vyJd pic.twitter.com/6aW7YWfyEt— The News Now (@NewsNowJK) August 13, 2022
तीर्थ बोर्ड, नागरिक प्रशासन, पुलिस, सेना, केन्द्रीय बल, एनडीआरएफ, एसडीआरएफ, स्वयंसेवक च अन्ये हितधारकाः विशेषतः जम्मू कश्मीर राज्ये स्थानीयजनाः ८ जुलै-दिनाङ्कस्य जलप्रलयस्य अनन्तरं द्रुत-उद्धार-राहत-कार्यक्रमाः कृताः, अनेकेषां प्राणाः अपि रक्षिताः । अस्माकं पुलिस-सुरक्षाबलयोः समर्पणेन प्रतिबद्धतायाः च कारणेन तीर्थयात्रिकाणां सुरक्षा सुनिश्चिता अभवत्।
उपराज्यपालः कारोना सर्व्वव्यापकरोगः इत्यस्य निमित्तम् वर्षद्वयानन्तरम् पुनः आरब्धम् अमरनाथ यात्रा हेतु निर्मित भिन्नः नवीन उपक्रमा: सूचीबद्धः । पूर्ववर्षेभ्यः अपेक्षया यात्रिकाणां अधिवासक्षमतायां ८० प्रतिशतं वृद्धिः अभवत् । राज्ये पूर्वं ७० सहस्रं यात्रिकाणां विरुद्धं १.२५ लक्षं यात्रिकाणां स्थापनार्थं विशेषव्यवस्था कृता आसीत् । अस्मिन् वर्षे यात्रिकाणां कृते चन्द्रकोटे ३६०० क्षमतायुक्तं नूतनं यात्री निवासं उद्घाटितम् यत् अशुभसमये अपि अधिकयात्रिकाणां समायोजने महत्त्वपूर्णा सुविधा सिद्धा अभवत्। प्रथमवारं यात्रिकाणां आरएफ आईडी ट्रैकिंग अनुसरणं प्रवर्तयितम् यत् यात्रिकाणां अनुसरणं कर्तुं अतीव सहायकं सिद्धम् अभवत्। विशेषतः ८ जुलै दिनाङ्के आपदासमये आरएफ आईडी प्रौद्योगिक्याः उपयोगेन बहवः यात्रिकाणां अन्वेषणं कर्तुं शक्यते स्म।
Amarnath Yatra: श्री अमरनाथ यात्रा संपन्न, उपराज्यपाल मनोज सिन्हा ने की समापन पूजा https://t.co/ObUXyX6ZZ9
— खबर जिन्दगी (@khabar_zindagi) August 12, 2022
उपराज्यपालः अवदत् भारतीय प्रौद्योगिकी संस्थान (IIT Jammu) छात्रा: यात्रायां स्वकीयं तकनीकीसहायतासेवा प्रदत्ता। प्रत्येकस्य यात्रामार्गस्य कृते एक: वरिष्ठ आईएएसअधिकारी नोडल अधिकारी रूपेण नियोजितः । यात्रिकाणां सुविधायै देशे सर्वत्र एसबीआई, पीएनबी, जे एण्ड के बैंक, येस् बैंक इत्यादीनां ५६६ बैंकशाखाभिः ११ एप्रिल दिनाङ्के आन्लाईन-अफलाइन-योः यात्रापञ्जीकरणं आरब्धम्।
Today on occasion of Shravan Purnima, Chhadi Mubarak or The Holy Mace reached for prayers at The Holy Cave, marking a peaceful #amarnathyatra2022
Earlier today, 'Samapan Pooja' marked the end of annual Shri Amarnathji Yatra.#amarnath @ShriSasb @BattaKashmiri @Tiny_Dhillon pic.twitter.com/rxvorI8iwR
— Zoya (@Zoyakha83110301) August 13, 2022