पटना । बिहारे नकली मद्यस्य कारणेन मृत्योः श्रृङ्खला स्वनाम स्थगितुं न गृह्णाति। सारणमण्डले संदिग्धस्थितौ मृतानां संख्या ७ यावत् वर्धिता अस्ति। तत्सङ्गमे अन्ये द्वे जनाः छपरा सदर-अस्पताले चिकित्सां कुर्वन्तः सन्ति । मद्यपानं कृत्वा सर्वेषां स्वास्थ्यं क्षीणं जातम् इति कथ्यते। मृतकेषु ६ जनाः थानाक्षेत्रस्य मरहौरान्तर्गतभूअलपुरग्रामस्य आसन्। तस्मिन् एव काले कश्चन व्यक्तिः गुर्खावासी आसीत् । भुअलपुर ग्राम: राजद विधायक जितेन्द्रकुमार राय: इति अस्ति ।
Even after the prohibition of liquor in Bihar, the process of death due to poisonous liquor continues, Nitish Kumar said – if you drink alcohol…
#Bihar #CMNitishKumarhttps://t.co/vsfE4LY0W0— News8Plus (@news8_plus) August 12, 2022
स्थानीय एसडीओ योगेन्द्र कुमार एवं डीएसपी इन्दरजीत बैठा उक्तवान् यत् यावत् मृत्योः रिपोर्ट् न आगच्छति तावत् मृत्योः सटीकं कारणं न ज्ञास्यति। मृतस्य आयुः ३५ तः ६० वर्षपर्यन्तं आसीत् । ज्ञातव्यं यत् सर्वप्रथमं गुरखा थानाक्षेत्रस्य ओढाग्रामस्य निवासी मोहम्मद अलाउद्दीन खानस्य गुरुवासरे सायं विलम्बेन मृत्युः अभवत्। कालान्तरे भुलपुरस्य कामेश्वर महतो, रामजीवन, रोहित सिंह, लाल बाबू शाह एवं जयनाथ सिंह सा मृता । तदनन्तरं गम्भीरस्थितौ छपरा अस्पताले प्रवेशितस्य हीरारायस्य शुक्रवासरे सायं विलम्बेन मृत्युः अभवत् । स्थानिक यदि सूत्रेषु विश्वासः क्रियते तर्हि रामनाथ महतोः शङ्कररायः च नामकः द्वौ व्यक्तिः सदर-अस्पताल-निजी-अस्पताले च चिकित्सां कुर्वन्तः सन्ति।
Chhapra Hooch tragedy: 5 die, 2 fall severely ill in last 24 hours due to consumption of poisonous liquor in Biharhttps://t.co/2r9rJzf4V1
— OpIndia.com (@OpIndia_com) August 12, 2022
रामनाथ महतो चिकित्सालये मीडिया-सञ्चारमाध्यमेन उक्तवान् यत् ते गुरुवासरे अपराह्णे मुक्कनपुरग्रामे उर्मिलादेवी उर्फ दुगुरानी नामिकायाः महिलायाः कृते मद्यं क्रीतवन्तः। सः मद्यपानं कृत्वा वमनं कर्तुं आरब्धवान्, तदनन्तरं तस्य परिवारेण तं चिकित्सालयं आनयत् । अन्येषां केषाञ्चन पीडितानां परिवारजनाः अपि स्वीकृतवन्तः यत् ते मद्यपानं कृतवन्तः ततः रात्रौ तेषां स्वास्थ्यस्य क्षयः आरब्धः।
अनन्तरं आबकारीविभागस्य अधिकारिभिः पुलिसैः च उर्मिलायाः गृहे छापा कृता । सा स्वगृहे कुण्डीकृत्य पलायितवती। पुलिसेन गृहं सीलं कृतम्, गृहे भूमौ अधः महती मात्रायां मद्यं प्राप्तम्। आवाम् सूचयामः यत् अस्मिन् मासे प्रारम्भे सारणमण्डलस्य मेकर थानाक्षेत्रस्य विभिन्नग्रामेषु नकली मद्यपानं कृत्वा १२ जनाः मृताः, १० तः अधिकाः जनाः च दृष्टिभ्रष्टाः अभवन्।