पटना । बिहारस्य राजनीतिषु राजनैतिकभूकम्पः अभवत् । अधुना पुनः राज्ये भव्यगठबन्धनस्य सर्वकारः निर्मितः अस्ति। जदयू च भाजपा गठबन्धनं भङ्गं कृत्वा नीतीशकुमारः पुनः राजदस्य सह अस्ति। नीतीशकुमारः ८ तमवारं राज्यस्य मुख्यमन्त्री अभवत्। अत्र तेजस्वी यादव द्वितीयवारं उपमुख्यमन्त्रीपदं धारयति। एतेषु सर्वेषु मध्ये बिहारजनाः किं प्राप्तवन्तः? किं बिहारे किमपि परिवर्तनं जातम्? शिक्षाक्रमाङ्कने पश्चात्तापी बिहारस्य स्थितिः सम्यक् कृता वा। अद्यत्वे बहवः प्रश्नाः सन्ति ये पृच्छितुं योग्याः सन्ति। विशेषतः अद्य वयं चर्चां करिष्यामः यत् नीतीशकुमारः एतावत् शिक्षितः अस्ति, अतः सः स्वस्य बिहारस्य विषये पठितुं-लिखितुं च किमर्थं न समर्थः अस्ति।
नीतीशकुमारस्य जन्म १ मार्च १९५१ तमे वर्षे पटनातः ३५ किलोमीटर् दूरे बख्तियारपुरे अभवत् । ते बिहार कॉलेज ऑफ इंजीनियरिंग से बीटेक ( इलेक्ट्रीकल्स) अध्ययनं कृतवान् । अर्थात् बिहारस्य मुख्यमन्त्री नीतीशकुमारः शिक्षितः अस्ति किन्तु बिहारस्य जनाः कियत् शिक्षिताः सन्ति। बिहारे शिक्षादरस्य विषये वदन् अन्येषां राज्यानां तुलने अतीव न्यूना अस्ति। एतावता वर्षेभ्यः सर्वकारे स्थितः नीतीशकुमारः अन्ततः शिक्षायाः कृते किं कृतवान्, एषः महत् प्रश्नः अस्ति।
किं भवन्तः मन्यन्ते यत् चक्राणां वितरणेन वा मध्यदिवसस्य भोजनेन वा शिक्षायाः दरं वर्धते? एकस्याः प्रतिवेदनानुसारं (रिपोर्ट) बिहारस्य शिक्षायाः दरः केवलं ६३.८२ प्रतिशतं एव आसीत् । बिहारस्य कृते बहवः जटिलाः समस्याः अवशिष्टाः सन्ति तथा च नीतीशकुमारः अधुना यावत् एतस्याः समस्यायाः समाधानं कर्तुं न शक्तवान्। बिहारे शिक्षकाणां महती अभावः अस्ति। छात्राणां शिक्षकाणां च अनुपातस्य विषये महत् अन्तरं वर्तते। ११ तमः, १२ तमे च ५२ लक्षं छात्राणां कृते केवलं ३००००० शिक्षकाः सन्ति, तात्पर्यम् अस्ति यत् यदि १७३ छात्राणां कृते १ शिक्षकः अस्ति तर्हि अर्थात् भवान् कल्पयितुं शक्नोति यत् बिहारस्य शिक्षां न्यूनीकर्तुं कियत् एषः आकङ्कः उत्तरदायी अस्ति।
शिक्षायाः कृते निर्धारितं राजस्वस्य अपर्याप्तं परिमाणं, शिक्षकाणां प्रशिक्षणकेन्द्राणां अभावः, अनुचितमूलसंरचनासुविधाः, विशेषतः महिलाशिक्षकाणां कृते स्वच्छशौचालयसुविधानां अभावः, गुणवत्तापूर्णशिक्षां निर्वाहयितुम् सर्वकारस्य उपेक्षा, शिक्षकाणां समस्यानां अन्वेषणं कर्तुं सर्वकारस्य लापरवाही इति विषये चर्चां कुर्वन् एताः सर्वाः समस्याः एकः महती समस्या भवति। एतासां समस्यानां कारणात् बिहारे शिक्षा निम्नतमस्तरं गता अस्ति।
उल्लेखनीयम् यत् विगतमासेषु एतादृशाः बहवः विडियो सामाजिकमाध्यमेषु वायरल् अभवन्, येषु स्पष्टतया द्रष्टुं शक्यते यत् बिहारस्य शिक्षायाः स्थितिः कथं दुर्गतिम् अभवत्। अध्यापकानां मूलभूतज्ञानं नास्ति इति विडियोमध्ये दृष्टम्। एकस्याः प्रतिवेदनानुसारं बिहारे ४५% शिक्षकाणां केवलं मध्यवर्ती योग्यता अस्ति, यदा तु ३२% स्नातकाः सन्ति।