पटना । पोक्सो अधिनियमस्य अन्तर्गतं बलात्कारपीडितानां बालकानां कृते तत्कालं न्यायं दत्तवान् न्यायाधीशस्य निलम्बनं कृत्वा सर्वोच्चन्यायालयः क्रुद्धः अभवत्। न्यायालयेन पटना उच्चन्यायालयस्य अपि फटकारः कृतः अस्ति। तदनन्तरं न्यायाधीशस्य निलम्बनं निवृत्तम् अस्ति। सर्वोच्चन्यायालयेन उक्तं यत् न्यायाधीशस्य विरुद्धं यावत् कदाचारः भ्रष्टाचारप्रकरणादिकं कारणं न भवति तावत् तस्य विरुद्धं कोऽपि अनुशासनात्मकः कार्यवाही न कर्तव्या।
वस्तुतः अररिया-नगरस्य एडीजी आसीत् शशिकान्तरायः अस्मिन् वर्षे फेब्रुवरीमासे निलम्बितः आसीत् । पोक्सो विशेषन्यायालये पदस्थापनकाले सः अनेकेषु प्रकरणेषु शीघ्रविचारं कृतवान् । अर्थात् सः पोक्सो-अधिनियमस्य प्रकरणस्य एकस्य दिवसस्य एव सुनवायी कृत्वा अभियुक्तं आजीवनकारावासस्य दण्डं दत्तवान् आसीत् । एतदतिरिक्तं द्वितीयप्रकरणे चतुर्दिनानां श्रवणानन्तरं तस्य मृत्युदण्डः प्राप्तः । विषयः सूचनायां आगतः एव पटना उच्चन्यायालयेन न्यायाधीशः शशिकान्तरायः निलम्बितः।
विषयः सर्वोच्चन्यायालयं प्राप्तवान्
उल्लेखनीयम् यत् विषयः सर्वोच्चन्यायालयं प्राप्तवान् । न्यायमूर्ति यूयू ललित: च एस रविन्द्र भट्ट: एकल युगलपीठ उक्तवान् यत् यावत् कस्यचित् अधिकारीणः विरुद्धं भ्रष्टाचारस्य स्पष्टः प्रकरणः न भवति तावत् कार्यवाही परिहर्तव्या। सर्वोच्चन्यायालयेन पटना उच्चन्यायालयं फटितं कृत्वा उक्तं यत्, यदि कस्यचित् अधिकारीविरुद्धं किमपि उक्तं भवति तर्हि संस्थायाः प्रभावः भवति। एतादृशी क्रिया समाजाय सन्देशं प्रेषयिष्यति यत् न्यायं ददाति यः न्यायाधीशः एव दण्डितः भवति। न्यायालयः अवदत्, अधिकतमं वक्तुं शक्यते यत् सः अधिकः उत्साही अधिकारी अस्ति।
अनेकप्रसङ्गेषु शीघ्रं परीक्षणं कृतम्
शशिकान्त राय २००७ तमे वर्षे न्यायसेवायां सम्मिलितः । सः २०१४ तमे वर्षे सिविलन्यायाधीशः, २०१८ तमे वर्षे च जिलान्यायाधीशः अभवत् । सः पोक्सो न्यायालयस्य दायित्वं प्राप्तवान्, तदनन्तरं शशिकान्तराय इत्यनेन बालकानां यौनशोषणसम्बद्धेषु अनेकेषु प्रकरणेषु शीघ्रविचारः कृतः, आरोपिणां च अल्पतमसमये दण्डः प्राप्तः।