अमेरिकी स्पीकर नैन्सी पेलोसी इत्यस्याः सद्यः ताइवान-देशस्य भ्रमणस्य अनन्तरं चीनदेशेन स्वस्य समीपस्थस्य स्वायत्तक्षेत्रस्य सैन्य-वेष्टनं कठिनं कृतम् अस्ति । सैन्य-अभ्यास-माध्यमेन सः अस्य द्वीप-देशस्य भयङ्करं कर्तुं प्रयतितवान् । एतस्य विषये द्वयोः देशयोः अमेरिकायाः च मध्ये तनावः निरन्तरं वर्तते। इदानीं अमेरिकीराष्ट्रपतिस्य जो बाइडेन् इत्यस्य उपसहायकः एशियाप्रशान्तकार्याणां समन्वयकः च कर्ट् कैम्पबेल् इत्यनेन महती वार्ता कृता अस्ति।
वस्तुत: चीनदेशः ताइवानदेशं स्वायत्तप्रदेशं मन्यते, परन्तु स्वतन्त्रदेशत्वेन तस्य अस्तित्वं न स्वीकुर्वति । सः तस्याः उपरि स्वस्य आधिपत्यं गृह्णाति। अस्मिन् सन्दर्भे कैम्पबेल् शुक्रवासरे एकस्मिन् सम्मेलन-कौले उक्तवान् यत् चीनस्य पदानि मूलतः शान्ति-स्थिरतायाः विरुद्धानि सन्ति। चीनदेशः आगामिषु सप्ताहेषु एतत् पदं तीव्रं कर्तुं शक्नोति। सः ताइवानदेशे दबावेन कार्यं कुर्वन् एव कार्यं करिष्यति। एषः दबावः आगामिषु सप्ताहेषु मासेषु च निरन्तरं भविष्यति। तस्य उद्देश्यं स्पष्टतया ताइवानदेशं भयभीतं कर्तुं तस्य स्वातन्त्र्यं न्यूनीकर्तुं च अस्ति।
कैम्पबेल् इत्यनेन उक्तं यत् चीनस्य ताइवानविरुद्धं कृतं कदमम् अवलोक्य अमेरिकादेशः अस्मिन् क्षेत्रे शान्तिं स्थिरतां च निर्वाहयितुम् ठोसपदं स्वीकुर्वन् एव करिष्यति। ताइवानदेशस्य दीर्घकालीननीत्यानुसारं साहाय्यं निरन्तरं करिष्यति। यतः आव्हानानि दीर्घकालं यावत् भविष्यन्ति, अतः आगामिषु सप्ताहेषु मासेषु च क्षेत्रेषु अमेरिकी-चरणं दृश्यते । न नमस्कृत्य धैर्यपूर्वकं प्रभावी पदानि गृह्णीमः। अमेरिकादेशः ताइवानस्य क्षेत्रे यावत् अन्तर्राष्ट्रीयकायदाः अनुमतिं ददाति तावत्पर्यन्तं उड्डयनं, समुद्रीयसुरक्षा, जहाजानां चालनं च निरन्तरं करिष्यति।एतेषु उपायेषु ताइवानस्य खाड़ीयां वायुयानस्य, समुद्रीयस्य च परिवहनं भवति।
कैम्पबेल् इत्यनेन उक्तं यत् वयं ताइवानसम्बन्धकानूनस्य अन्तर्गतं स्वप्रतिबद्धतां पूर्णं करिष्यामः। अस्मिन् ताइवानस्य आत्मरक्षा-अधिकारस्य समर्थनं, तस्य विरुद्धं बलात् वा अन्येन वा प्रकारस्य जबरदस्ती-प्रयासस्य विरोधः च अन्तर्भवति । ताइवानस्य सुरक्षां, अर्थव्यवस्थां, जनानां जीवनं वा संकटं जनयितुं यत्किमपि प्रयासं भवति तस्य विरोधः भविष्यति। अमेरिकादेशेन सह जलवायुपरिवर्तनवार्तानि स्थगयितुं संवादमार्गान् निरुद्धं कर्तुं च चीनदेशस्य निर्णयान् सन्दर्भयन् कैम्पबेल् बीजिंगनगरं तान् मार्गान् पुनः आरभ्यत इति आग्रहं कृतवान्। सः अपि अवदत् यत् अस्मिन् क्षेत्रे शान्तिं स्थिरतां च निर्वाहयितुम् अनेके देशाः अतीव रुचिं लभन्ते।