
पटना। बिहारराज्ये नीतीश कुमार: महागठबन्धनसर्वकारस्य नेतृत्वे नूतनं महागठबन्धनसर्वकारं 24 अगस्तदिनाङ्के विधानसभायां बहुमतं सिद्धं भविष्यति। अगस्तमासस्य २४ दिनाङ्के एकदिवसीयं विधानसभासत्रं आहूतम् अस्ति। तस्मिन् एव दिने सभायाः नूतनः वक्ता अपि प्राप्स्यति। सदने प्रथमं सभापतिः निर्वाचितः भविष्यति, तदनन्तरं नीतीशसर्वकारः बहुमतं सिद्धं करिष्यति।
विधानसभा के प्रभारी सचिव पवन कुमार पाण्डेय उक्तवान् यत् विशेष सत्र अगस्तमासस्य २४ दिनाङ्के प्रातः ११ वादनात् आरभ्यते। एषा सूचना सर्वेभ्यः सदस्येभ्यः प्रेषिता अस्ति। सर्वेभ्यः विधायकेभ्यः निर्धारितदिनाङ्के सभायां उपस्थितः भवितुं प्रार्थितः अस्ति। स: उक्तवान् यत् बिहार विधान सभा वर्तमान अध्यक्ष: विजय सिन्हा १५ अगस्त अनन्तरमेव त्यागपत्र दास्यति । स्वातन्त्र्यदिवसस्य अवसरे ध्वजरोहणं कृत्वा स्वपदं त्यक्ष्यति। वक्तव्यं यत् सभापति सिन्हा सम्प्रति दिल्लीभ्रमणं करोति, भाजपादेशस्य शीर्षनेतृभिः सह मिलति। सः अगस्तमासस्य १५ दिनाङ्कात् परं कदापि राजीनामा दातुं शक्नोति।
विधानपरिषदः नूतनः अध्यक्षः अपि प्राप्स्यति
बिहार विधानसभायाः सङ्गमेन 25 अगस्त दिनाङ्के विधानपरिषदः एकदिवसीयः सत्रः अपि आहूतः अस्ति। अस्मिन् दिने अध्यक्षस्य निर्वाचनं भविष्यति। विनोद कुमार, विधान परिषद के कार्यकारी सचिव तस्य विषये सूचितम्। भाजपा अवधेश नारायण सः विधानपरिषदः कार्यकारी अध्यक्षः अस्ति । तस्य स्थाने भव्यगठबन्धनस्य कश्चन अध्यक्षः भविष्यति। जदयू-पक्षस्य रामवचनरायस्य नाम अस्य दौडस्य अग्रस्थाने अस्ति। एतदतिरिक्तं गुलामगौस् इति नाम अपि चर्चायां वर्तते ।