पाकिस्ताने हिन्दुबालिकानां उपरि अत्याचारस्य अन्तः न दृश्यते। दक्षिणसिन्धप्रान्ते बलात् धर्मान्तरणस्य अनन्तरं विवाहस्य अन्यः प्रकरणः प्रकाशः आगतः। पाकिस्ताने एकस्याः हिन्दुकन्यायाः अपहरणं कृत्वा बलात् धर्मान्तरणं कृतम्, ततः विवाहः कृतः ।पाकिस्ताने हिन्दुबालिकानां उपरि अत्याचारस्य अन्तः न दृश्यते। दक्षिणसिन्धप्रान्ते बलात् धर्मान्तरणस्य अनन्तरं विवाहस्य अन्यः प्रकरणः प्रकाशः आगतः। हिन्दू किशोर करीना कुमारी अपहृतम् सिन्धप्रान्ते ६ जून दिनाङ्के अभवत् । सा अत्र न्यायालये अवदत् यत् सा बलात् धर्मान्तरिता अभवत्, अनन्तरं मुस्लिमपुरुषेण सह विवाहं कृतवती ।
वस्तुतः पाकिस्तानस्य दक्षिणसिन्धप्रान्तात् ६ जूनदिनाङ्के गृहस्य बहिः अपहृता हिन्दुकिशोरी करिनाकुमारी शुक्रवासरे न्यायालये स्वस्य विरुद्धं कृतानां अत्याचारानाम् कथाः अवदत्। सः अवदत् यत् बलात् धर्मान्तरणं कृत्वा जूनमासे एव मुस्लिम खलील इत्यनेन सह विवाहः कृतः। कृपया कथयन्तु यत् पाकिस्ताने अल्पसंख्याकमहिलानां सह एतादृशाः घटनाः सामान्याः सन्ति। सिन्धस्य ग्राम्यक्षेत्रस्य बेनजीरशहीदाबादनगरे गृहस्य बहिः अपहृतः करीनायाः दरिद्रः पिता सुन्दरमालः सर्वेभ्यः अधिकारिभ्यः तां अन्वेष्टुं याचितवान्। सः पुनः प्राप्तः नवबशाहस्य न्यायालये उपस्थापितः। वीडियो द्वारा दत्तवक्तव्ये सः न्यायालये अपीलं कृतवान् यत् सः स्वपितुः समीपं प्रेषयतु। सा सम्प्रति महिलाकेन्द्रं प्रति प्रेषिता अस्ति।
सुन्दरमलः अवदत् यत् वयं दरिद्राः स्मः, न्यायालयम् आगन्तुं बसभाडा अपि अस्माकं नास्ति। अद्य मम कन्या सत्यम् उक्तवती। न्यायालयेन तां गृहं गत्वा बालिकानां अपहरणं, यौनशोषणं, विक्रयणं च कुर्वन्तः अपराधिनः दण्डनीयाः। सुन्दरमलस्य प्रतिनिधित्वेन अधिवक्ता दिलीपकुमारमङ्गलानी इत्यनेन निवेदितम् यत् बलात् धर्मान्तरणस्य कारणेन हिन्दुबालिकाः तेषां परिवाराः च जोखिमे सन्ति। एषा समस्या सिन्धस्य अन्तःभूमिभागे अधिका अस्ति । सः आक्रोशितवान् यत् वयं यथाशक्ति प्रयत्नशीलाः स्मः, परन्तु अधिकांशेषु प्रकरणेषु अपहृताः बालिकाः अल्पवयस्काः एव भवन्ति । अभियुक्तः न्यायालये नकलीदस्तावेजान् प्रमाणपत्राणि वा प्रस्तुतं करोति तथा च पुलिस अपि साहाय्यं न करोति। सः अवदत् यत् करीना अपि नाबालिगः अस्ति। हिन्दूबालिकानां अपहरणं बलात् धर्मान्तरणं च सिन्धस्य अन्तःभूमिभागे प्रमुखसमस्या अभवत् ।
महत्त्वपूर्णं तु अस्ति यत् अस्मिन् वर्षे मार्चमासे त्रीणि हिन्दुबालिकाः सत्रन ओड्, कविता भीलः, अनिता भीलः च अपहृत्य बलात् धर्मान्तरणं कृतम्। अष्टदिनेषु एव तेषां विवाहः मुस्लिमपुरुषैः सह अभवत् । ततः परं तेषां लेशः नास्ति । पूजाकुमारीं रोहरीनगरे २१ मार्च दिनाङ्के स्वगृहस्य बहिः गोलिकाभिः मृता आसीत्। एकः पाकिस्तानी पुरुषः तस्याः विवाहं कर्तुम् इच्छति स्म, सा च नकारयति स्म । कतिपयदिनानि पूर्वं तस्य व्यक्तिस्य द्वौ सहचरौ पूजां प्रति अपि गोलीपातं कृतवान् आसीत् । पूजायाः परिवारजनाः प्रतिवेदनं कृतवन्तः, परन्तु अभियुक्तानां उच्चपरिधिकारणात् तेषां सम्झौताः कर्तव्याः आसन् ।
न केवलं युवतीः, हिन्दुयुवतीः अपि तेषां भवन्ति। चतुर्णां बालकानां माता गौरी कोहली इत्यस्याः गृहस्य बहिः सिन्धस्य खिप्रोनगरे एजाज मारी नामकेन व्यक्तिना अपहृता। बलात् धर्मं स्वीकृत्य एजाज् इत्यनेन सह विवाहः अभवत् । तस्याः पतिः कथयति यत् मारी इत्यस्य प्रभावः अस्मिन् क्षेत्रे अस्ति, पुलिसाः तस्याः विरुद्धं किमपि न कुर्वन्ति। पत्नीं पुनः आनेतुं नामधेयेन तस्याः १५,००० रूप्यकाणां घूसमपि पुलिसैः गृहीतम्। अमेरिकादेशस्य अन्तर्राष्ट्रीयमानवाधिकारसंस्थायाः एम्नेस्टी इन्टरनेशनल् इत्यनेन पाकिस्तानस्य दृढतया फटकारः कृतः। एम्नेस्टी इत्यनेन उक्तं यत् जनानां शान्तिपूर्णधर्मस्य कार्यं त्यक्तव्यम्। जनानां बलात् अन्तर्धानं करणं अन्तर्राष्ट्रीयमानवाधिकारकानूनस्य गम्भीरं उल्लङ्घनम् अस्ति। अन्तर्राष्ट्रीयन्यायेन एषः अपराधः अस्ति ।