
नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी अद्य दिल्लीनगरे स्वनिवासस्थाने राष्ट्रमण्डलक्रीडायां २०२२ भागं गृहीत्वा क्रीडकान् मिलितवान्। प्रधानमन्त्रिणा तेषां कृते विशेषतया आयोजिते कार्यक्रमे भागं गृहीत्वा क्रीडकानां प्रोत्साहनं कृत्वा तेषां प्रदर्शनस्य प्रशंसा कृता। अस्मिन् कालखण्डे केन्द्रीयक्रीडामन्त्री अनुराग ठाकुरः क्रीडाराज्यमन्त्री निशिथप्रमाणिकः च उपस्थिताः आसन्।
प्रधानमंत्री नरेन्द्र मोदी राष्ट्रमंडल खेलों में पदक विजेता खिलाड़ियों के साथ विजय उत्सव मना रहे हैं।#CWGindia2022 @narendramodi https://t.co/R4oyiVIbEZ pic.twitter.com/sOXm7e8Hrh
— Hindusthan Samachar News Agency (@hsnews1948) August 13, 2022
पीएम उक्तवान् यत् विजेताभिः सह मिलित्वा अहं गर्वितः अस्मि। ये जित्वा अग्रे विजयं प्राप्नुयुः ते सर्वे स्तुतिं अर्हन्त इत्याह । प्रधानमन्त्रिणा उक्तं यत् वयं येषु क्रीडासु बलिष्ठाः स्मः तस्मिन् क्रीडासु उत्तमं प्रदर्शनं कुर्मः, परन्तु तत्सह नूतनक्रीडासु अपि वयं स्वचिह्नं त्यजामः।
This is just the beginning for our #YuvaShakti… the Golden age of Indian sports has just begun! Under Khelo India, I urge all athletes to meet the youth under Meet the Champions initiative, to inspire and encourage them: PM @narendramodi pic.twitter.com/asLAoX6qZo
— Prasar Bharati News Services & Digital Platform (@PBNS_India) August 13, 2022
महत्त्वपूर्णं यत् अस्मिन् समये इङ्ग्लैण्ड्देशस्य बर्मिन्घम्-नगरे आयोजिते राष्ट्रमण्डलक्रीडायां भारतेन २२ स्वर्णपदकानि सहितं कुलम् ६१ पदकानि प्राप्तानि । अस्मिन् देशः प्रथमवारं क्रिकेट्, लॉन् बॉल्स्, ट्रिपल् जम्प्, वाकिंग् इत्यादिषु पदकानि प्राप्तवान् । २ दिवसेभ्यः परं देशस्य स्वातन्त्र्यस्य ७५ वर्षाणि पूर्णं कर्तुं प्रवृत्तम् अस्ति । भवद्भिः सर्वेषां परिश्रमेण देशः प्रेरकसाधनेन स्वातन्त्र्यमृतं प्रविशति इति गौरवस्य विषयः।
1/4
बॉक्सिंग हो, जूडो हो, कुश्ती हो, जिस प्रकार बेटियों ने डॉमिनेट किया, वो अद्भुत है, आप सभी एक भारत श्रेष्ठ भारत की भावना को और सशक्त करते हैं: प्रधानमंत्री @narendramodi pic.twitter.com/zGrqqMJIP5— Hindusthan Samachar News Agency (@hsnews1948) August 13, 2022
पीएम मोदी उक्तवान् देशे विगतसप्ताहेषु क्रीडाक्षेत्रे द्वौ प्रमुखौ उपलब्धौ प्राप्तौ। राष्ट्रमण्डलक्रीडायां ऐतिहासिकप्रदर्शनेन सह देशे प्रथमवारं शतरंज-ओलम्पियाड्-क्रीडायाः आयोजनं कृतम्, न केवलं सफलं आयोजनं कृतम् अपितु उत्तमं अपि उत्पादितम्। पदकविजेतारः भाविपदकविजेताश्च द्वौ अपि प्रशंसाम् अर्हति। भवन्तः सर्वे तत्र स्पर्धां कुर्वन्ति स्म, परन्तु कोटिशः भारतीयाः अत्र प्रदर्शनं कुर्वन्ति स्म । विलम्बितरात्रं यावत् भवतः प्रत्येकं कर्म, प्रत्येकं चालनं देशवासिनां दृष्टौ आसीत्। बहवः जनाः भवतः कार्यक्षमतां अद्यतनं करिष्यन्ति इति अलार्म-सहितं सुप्तवन्तः ।
Watch | We are not only performing well in sports that we have aced historically, but we are also doing well in new fields: PM @narendramodi pic.twitter.com/2GkMhymmLP
— Prasar Bharati News Services & Digital Platform (@PBNS_India) August 13, 2022
1/5
तिरंगे की ताकत क्या होती है, ये हमने कुछ समय पहले ही यूक्रेन में देखा है। तिरंगा युद्धक्षेत्र से बाहर निकलने में भारतीयों का ही नहीं, बल्कि दूसरे देशों के लोगों के लिए भी सुरक्षा कवच बन गया था: प्रधानमंत्री @narendramodi pic.twitter.com/BamJXg8bAu— Hindusthan Samachar News Agency (@hsnews1948) August 13, 2022
प्रधानमंत्री मोदी उक्तवान् यत् अस्मिन् समये वयं गतवारं तुलने ४ नूतनेषु क्रीडासु विजयस्य नूतनं मार्गं निर्मितवन्तः। लॉन-कटोरात् आरभ्य एथलेटिक्सपर्यन्तं अद्भुतं प्रदर्शनं कृतम् अस्ति । एतेन प्रदर्शनेन देशे नूतनानां क्रीडाणां प्रति युवानां प्रवृत्तिः बहु वर्धयितुं गच्छति।
WATCH | I always had complete faith in our Commonwealth contingent's triumph and today we celebrate your success: PM @narendramodi pic.twitter.com/cyS3yVwknE
— Prasar Bharati News Services & Digital Platform (@PBNS_India) August 13, 2022
The Indian contingent of CWG 2022 ahead of their meet with PM Narendra Modi
📸 – SAI#commonwealthgames #cwg2022 #birmingham2022 #birmingham #narendramodi #pmhouse #india #primeminister #independenceday #15thaugust #pmnarendramodi pic.twitter.com/2Da1ykNtJg— Sports Today (@SportsTodayofc) August 13, 2022