नवदेहली। चेतेश्वरपुजारा इत्यस्य स्थितिः विगतकेषु मासेषु परिवर्तिता इव दृश्यते, स्वयमेव टेस्ट् स्पेशलिस्ट् बल्लेबाज इति लेबलं प्राप्तवान्। सः प्रत्येकं अग्रिमे मेलने स्वस्य बल्लेबाजीं कृत्वा नूतनं अभिलेखं निर्माति, सर्वान् आश्चर्यचकितं करोति। रविवासरे रॉयल लण्डन् वन डे कप इत्यस्मिन् पुजारा नूतनं अभिलेखं कृतवान्। सः ससेक्स-क्लबस्य कृते क्रीडन् सरे-विरुद्धे सूची-ए-क्रीडायां करियर-सर्वश्रेष्ठ-पारी-क्रीडां कृतवान् ।
Royal London Cup One Day: Cheteshwar Pujara smashes career-best 174 for Sussex vs Surrey | Cricket News https://t.co/nNtj3HCLkd
— Actp news (@ActpNews) August 14, 2022
उल्लेखनीयम् यत् भारतीयः बल्लेबाजः ४८ घण्टाभिः अन्तः द्वितीयं शतकं कृतवान्, इङ्ग्लैण्ड्देशे १७४ रनस्य पारीम् अकरोत् । स्वस्य पारीयाः आधारेण ससेक्स-क्लबः रॉयल-लण्डन्-कप-क्रीडायां सरे-विरुद्धं षट्-विकेटं कृत्वा ३७८ रनस्य स्कोरं कृतवान् । शुक्रवासरे पूर्वं वारविक्शायरविरुद्धं पुजारा ७९ कन्दुकक्रीडासु १०७ रनस्य स्कोरं कृतवान् आसीत् किन्तु तस्य दलस्य पराजयस्य सामना कर्तव्यः आसीत्।
P H E N O M E N A L 🤯
1⃣5⃣0⃣ 🔥 @cheteshwar1 pic.twitter.com/5wAq1t346T
— Sussex Cricket (@SussexCCC) August 14, 2022
रविवासरे होव-नगरस्य लघु-काउण्टी-क्रीडाङ्गणे प्रथमं बल्लेबाजीं कुर्वन् ससेक्स-क्लबः चतुर्णां ओवरेषु केवलं ९ रनस्य कृते द्वौ विकेट्-द्वयं हारितवान् । तदनन्तरं पुजारा टॉम क्लार्क इत्यनेन सह (१०४ कन्दुकेषु १०६ रनस्य) तृतीयविकेट् कृते २०५ रनस्य साझेदारी कृत्वा पारीम् अयच्छत् ।
स्वस्य पारीषु पुजारा १०३ कन्दुकक्रीडासु १०० अंकं प्राप्तवान्, १३१ कन्दुकक्रीडासु १७४ रनेन पारी समाप्तवान् । भारतीयः बल्लेबाजः केवलं २८ कन्दुकेषु अन्तिमानि ७४ धावनानि कृतवान् । सः ४७ तमे ओवरे २२ रनस्य स्कोरं कृतवान् । ए सूची-क्रिकेट्-क्रीडायां ५५-परिमितं औसतं कृत्वा प्राप्तः पुजारा ५०-ओवर-स्वरूपेण स्वस्य १३ शतकं कृतवान्, १३१-कन्दुक-नॉक-क्रीडायां २० चतुः, ५ षट् च कृतवान् स्वस्य पारीषु सः अमर विर्दी, यूसुफ मजिद् इत्यादीनां स्पिनर्-क्रीडकानां अतिरिक्तं मैट् डन्, कोनर् मेक्रीरी, रायन् पटेल् इत्यादीनां द्रुतगण्डकानां कृते षट्-प्रहारं कृतवान् । पुजारा ४८ तमे ओवरे मण्डपं प्रति प्रत्यागतवान् ।
Cheteshwar Pujara: इंग्लैंड में चेतेश्वर पुजारा ने की रनों की बरसात, ताबड़तोड़ पारी से बनाए नए रिकॉर्ड https://t.co/tTXyzki7rS
— Harendra Ahirwar (@learn24hours) August 14, 2022