
नवदेहली। स्वातन्त्र्यदिवसस्य पूर्वसंध्यायां नायक देवेन्द्र प्रताप सिंह द्वितीय सर्वोच्च शान्तिकालीन वीरता पुरस्कार कीर्तिचक्रात् सम्मानितः कर्तव्यम् । इतोऽन्यत् ८ सेनायाः सैनिकाः शौर्यचक्रम् प्रदातव्यः । तेषु द्वौ सिपाही करण वीर सिंह च गनर जसबीर सिंह मरणोपरांत शौर्य चक्र सम्मानितः कृतम् अस्ति । सिपाही करण वीर सिंह एवं गनर जसबीर सिंह मरणोत्तरम् शौर्यचक्र सम्मानितः कृतम् अस्ति । पुलवामानगरे एकस्मिन् अभियाने शौर्यं दर्शितम्।
भवद्भ्यः वदामः यत् नायक देवेन्द्रप्रतापसिंहः अस्मिन् वर्षे २९ जनवरी दिनाङ्के पुलवामानगरे एकस्य अभियानस्य भागः आसीत्, यत्र सः एकस्मिन् युद्धे असाधारणं शौर्यं प्रदर्शितवान् यस्मिन् कट्टर आतङ्कवादिनः द्वौ मारितौ। एते सैनिकाः शौर्यचक्रं प्रदत्तवन्तः । भारतीय सेना सैनिकाः शौर्यचक्रम् पुरस्कारं दत्तवान्, तेषां नाम मेजर नितिन धनिया, अमित दहिया, संदीप कुमार, अभिषेक सिंह, हविलदार घनश्याम एवं लांस नाईक राघवेन्द्र सिंह अस्ति।
भारतीयसेनायाः आक्रमणकारिणः बेल्जियमस्य मलिनोइस् डॉग् एक्सेल इत्यस्य मरणोत्तरं ‘मेन्शन इन डेस्पैच्स्’ इति शौर्यपुरस्कारः प्राप्तः अस्ति। सूचयामः यत् जम्मू-कश्मीर-देशे आतङ्कवाद-विरोधी-कार्यक्रमे अस्साल्ट्-डॉग्-एक्सेल-इत्यस्य भूमिकायाः कृते गतमासे एषः पुरस्कारः दत्तः आसीत् । ३१ जुलै दिनाङ्के यदा भारतीयसेना तथा जम्मू-कश्मीरपुलिसस्य कर्मचारिभिः बारामुल्लानगरस्य वानिगाम् इत्यत्र एकस्मिन् गृहे निगूढानां आतङ्कवादिनः विरुद्धं अभियानं आरब्धम् तदा आतङ्कवादिनः स्थानं ज्ञातुं डॉग् एक्सेल इत्यनेन स्वप्राणानां बलिदानं कृतम् आसीत्
१०८२ पुलिसकर्मी शौर्यम्, उत्तम सेवा सम्मानितः कृते स्वातन्त्र्य दिवस इत्यस्य अवसरः इत्युपरि केन्द्रीय सशस्त्र पुलिस बल (CAPF) च राज्य पुलिसा कुल 1,082 पुलिसकर्मी वीरता सहित सेवा पदक विभिन्नेषु वर्गेषु पुरस्कृत कर्तव्यम् । रविवासरे आधिकारिकविज्ञप्तौ शौर्यस्य कृते ३४७ पुलिसपदकानि, विशिष्टसेवायाः कृते राष्ट्रपतिपुलिसपदकानि ८७, योग्यसेवायाः कृते ६४८ पुलिसपदकानि च प्रदत्तानि। अस्मिन् समये अधिकतमं 109 वीरतापदकं केन्द्रीयआरक्षितपुलिसबलाय (CRPF) प्राप्तम्। अथो जम्मू कश्मीर पुलिस 108, सीमा सुरक्षा बल (BSF) 19 एवं भारत-तिब्बती सीमा पुलिस (ITBP) एवं सशास्त्र सीमा बाल (SSB) षट् पदकानि प्राप्तानि। राज्यस्यपुलिस बला: बहिः ४२ शौर्यपदकानि महाराष्ट्राय दत्तम् ।