
झिंजियांग: । चीनदेशे पुनः कोरोनावायरसमहामारी चरमस्थाने अस्ति अस्मिन् समये देशे कोरोनावायरसस्य ओमाइक्रोन् वेरिएण्ट् जनान् बहु कष्टं जनयति। एतादृशे परिस्थितौ कोरोना-वायरस-संक्रमणस्य वर्धमान-प्रकरणानाम् मध्यं केषुचित् नगरेषु पूर्वमेव लॉकडाउन्-प्रवर्तनं कृतम् अस्ति । तस्मिन् एव काले देशस्य झिन्जियाङ्ग-नगरे चीन-देशस्य अधिकारिभिः ३ दिवसीयं कठोरं लॉकडाउन्-करणस्य चेतावनी दत्ता अस्ति ।
अस्मिन् क्षेत्रे कोविड्-१९-रोगस्य नवीनतम-प्रकोपस्य मध्यं चीन-अधिकारिभिः शुक्रवासरे घोषितं यत् तेन झिन्जियाङ्ग-देशे ४१० नूतनानि लक्षणहीनानि कोविड-१९-संक्रमणानि दस्तावेजानि कृतानि, येन कुलम् १,७२७ । भवद्भ्यः वदामः यत् अयं क्षेत्रः प्रथमवारं कोविड्-१९ इत्यस्य नूतनसंक्रमणेन सह युद्धं कुर्वन् अस्ति, यस्य कारणात् एतत् कठोरं लॉकडाउनस्य पदं गृहीतम् अस्ति।
China Covid-19: Corona havoc in China, officials warn residents of Xinjiang for 3-day lockdown https://t.co/tv7lBTAeZQ
— Granthshala India (@Granthshalaind) August 14, 2022
उल्लेखनीयं यत् कोर्घस् काउण्टी इत्यस्मिन् एकस्य अधिकारीणः उद्धृत्य रेडियो फ्रेस् एशिया इत्यनेन ज्ञापितं यत् क्षेत्रे प्रचलति लॉकडाउन् मध्ये कोऽपि स्वगृहात् न निर्गच्छति इति सुनिश्चित्य अधिकारिणः वीथिं गस्तं कुर्वन्ति। एतेन सह सः अवदत् यत् यदि निवासिनः एवम् कुर्वन्ति तर्हि ते सप्ताहत्रयं यावत् निरोधस्थाने स्थापिताः भविष्यन्ति। “वयं निवासिनः सूचयामः यत् ये व्यवस्थायाः उल्लङ्घनं कुर्वन्ति, अर्थात् ये वीथिषु बहिः आगच्छन्ति, तेषां दण्डः भवति, १५-२० दिवसान् यावत् ‘पुनर्शिक्षणम्’ प्रेष्यते च” इति अधिकारी अवदत्।
गाँव महिला समितियाः अन्यः अधिकारी अवदत् यत् औषधानि “निवासिभ्यः” प्राधिकारिभिः वितरितानि सन्ति, यद्यपि एतत् कीदृशं इति अनिश्चितम् अस्ति। ते क्रीमवर्णाः सन्ति, ते रोगनिवारणं कुर्वन्ति इति कथ्यते इति अधिकारी अवदत्। अस्मिन् सप्ताहे पूर्वं चीनदेशस्य राज्यमाध्यमेषु उक्तं यत् अधिकारिभिः निवासिनः कतिपयेषु नगरेषु क्वारेन्टाइनं कर्तुं आदेशः दत्तः। दक्षिणपश्चिमचीनस्य जिजाग (तिब्बत) स्वायत्तक्षेत्रे चिकित्साकर्मचारिणां न्यूक्लिक अम्लपरीक्षणनमूनासंग्राहकानां च अभावस्य मध्यं नूतनः कोविड-१९-प्रकोपः, तस्य उच्चोच्चतायाः कारणेन गम्भीरप्रकरणानाम् उपचारार्थं आक्सीजनस्य अभावः अपि गम्भीरचिन्ताजनकः अस्ति।