नवदेहली । स्वातन्त्र्यदिवसस्य ७५ वर्षाणां अवसरे प्रधानमन्त्रिणा नरेन्द्रमोदी नवमवारं लालदुर्गे राष्ट्रध्वजस्य उत्थापनं कृत्वा राष्ट्रं सम्बोधितवान्। स्वतन्त्रतायाः ७५ वर्षाणि सम्पूर्णः यदा देशः अमृतमहोत्सवम् आचरति। प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे प्रातःकाले सर्वेभ्यः देशवासिभ्यः स्वतन्त्रतादिवसस्य अभिवादनं ट्वीट् कृतवान्।
त्रिवर्णं विवृत्य देशं सम्बोधयन् सः अवदत् यत्, “अद्य भारतस्य त्रिवर्णं विश्वस्य प्रत्येकस्मिन् कोणे गौरवेण लहरति” इति। पीएम मोदी उक्तवान् यत् अद्यतनः दिवसः ऐतिहासिकः अस्ति। अद्य नूतननिश्चयेन नूतनेन भावनायाः च सह एषः उत्तमः अवसरः अस्ति यत् पदाभिमुखीभवितुं शक्यते। दासत्वस्य सम्पूर्णः कालः स्वतन्त्रतासङ्घर्षे एव व्यतीतः । भारतस्य कोऽपि कोणः नासीत् यत्र जनाः दासतायाः विरुद्धं वर्षशतानि यावत् युद्धं न कृतवन्तः । प्राण अपव्यय न करें। न यज्ञः कृतः । अद्य अस्माकं सर्वेषां देशवासिनां कृते एकः अवसरः अस्ति यत् वयं प्रत्येकं महापुरुषं प्रति, त्यागीं यजमानं प्रणामं कुर्मः। एषः अवसरः अस्ति यत् तेषां स्वप्नानां पूर्तये प्रतिज्ञां ग्रहीतुं शक्यते।
हम जनकल्याण से जगकल्याण के राही रहे हैं – प्रधानमंत्री नरेन्द्र मोदी#IndependenceDay @narendramodi
सुनिए प्रधानमंत्री मोदी की बड़ी बातें 👇 pic.twitter.com/Foi3pFlFfA— Hindusthan Samachar News Agency (@hsnews1948) August 15, 2022
सः अग्रे अवदत् यत् अहम् अस्मिन् स्वातन्त्र्यदिवसे सर्वान् भारतीयान् भारतप्रेमिणः च अभिनन्दयामि। अद्य नूतननिश्चयेन नूतना दिशां प्रति गन्तुं दिवसः अस्ति। न केवलं भारतस्य प्रत्येकस्मिन् कोणे, अपितु विश्वस्य प्रत्येकस्मिन् कोणे अद्यत्वे एकेन प्रकारेण वा अन्येन प्रकारेण वा भारतीयैः वा भारतस्य प्रति अपारं प्रेम्णः वा अयं त्रिवर्णः विश्वस्य प्रत्येकस्मिन् कोणे गौरवेण तरङ्गयति।
Addressing the nation on Independence Day. https://t.co/HzQ54irhUa
— Narendra Modi (@narendramodi) August 15, 2022
प्रधानमन्त्रिणा अपि उक्तं यत्, यदा वयं स्वातन्त्र्यसङ्घर्षस्य विषये वदामः तदा वयं आदिवासीसमुदायं विस्मर्तुं न शक्नुमः। भगवान बिरसा मुण्ड, सिद्धू-कन्हू, अल्लूरी सीताराम राजू, गोविन्द गुरु एवं प्रकारेण अनेकानि नामानि सन्ति । तत् स्वतन्त्रता संग्राम इति स्वरः भवति तथा आदिवासी समुदाय: इत्यस्मै मातृभूमिः कृते जीवितुं मृतुं च प्रेरितम्। तेन उक्तं यत् अस्माकं बहु दुःखं जातम्। कदाचित् आतङ्कवादः, कदाचित् युद्धं, कदाचित् अस्माभिः खाद्यसंकटस्य सामना कृतः। स्वातन्त्र्यस्य सम्पूर्णः कालः संघर्षे एव व्यतीतः अस्ति । अद्य प्रत्येकं त्यागीं च नमनस्य अवसरः अस्ति । वीर सावरकर, नेताजी एवं अम्बेडकर को याद करने का समय है।
हम अपनी विरासत पर गर्व करना सीखें – प्रधानमंत्री @narendramodi #IndependenceDay2022 pic.twitter.com/D5dYGo3vfF
— Hindusthan Samachar News Agency (@hsnews1948) August 15, 2022
लालकिलातः पीएम मोदी उक्तवान् यत्, भारतस्य महिलानां बलं स्मरन् प्रत्येकं भारतं गर्वेण परिपूर्णं भवति – भवेत् रानी लक्ष्मीबाई, झलकरी बाई, चेन्नम्मा, बेगम हजरत महल। पीएम मोदी स्वभाषणे उक्तवान् यत् दासतायाः सम्पूर्णः अवधिः स्वतन्त्रतासङ्घर्षे एव व्यतीतः। भारतस्य कोऽपि कोणः नासीत् यत्र जनाः दासतायाः विरुद्धं वर्षशतानि यावत् युद्धं न कृतवन्तः । प्राण अपव्यय न करें। न यज्ञः कृतः । अद्य अस्माकं सर्वेषां देशवासिनां कृते एकः अवसरः अस्ति यत् वयं प्रत्येकं महापुरुषं प्रति, त्यागीं यजमानं प्रणामं कुर्मः। एषः अवसरः अस्ति यत् तेषां स्वप्नानां पूर्तये प्रतिज्ञां ग्रहीतुं शक्यते।
India is the mother of democracy. Our nation has proved that we have the inherent strength coming from our diversity & the common thread of patriotism that makes India unshakeable. :PM @narendramodi pic.twitter.com/Vk4unwVUUi
— Prasar Bharati News Services & Digital Platform (@PBNS_India) August 15, 2022
पीएम मोदी उक्तवान् यत् देशः मंगल पाण्डेय, तात्या टोपे, भगत सिंह, सुखदेव, राजगुरु, चन्द्रशेखर आजाद, अशफाकुल्ला खान, रामप्रसाद बिस्मिल च ब्रिटिश शासन इति इतिहास प्रतिष्ठिका कम्पकाः अस्माकं असंख्यम् क्रान्तिकारिणां धन्यवाद। एतेन सह प्रधानमन्त्री नरेन्द्रमोदी इत्यपि वक्तव्यं यत् अद्य भारतस्य त्रिरङ्गः विश्वस्य प्रत्येकस्मिन् कोणे गौरवेण लहरति। अस्मिन् स्वातन्त्र्यदिवसस्य समस्तभारतीयान् भारतप्रेमिणः च अभिनन्दामि। नूतननिश्चयेन नूतना दिशां प्रति गन्तुं दिवसः अस्ति।
PM @narendramodi reaches the magnificent Red Fort, for the Independence Day celebrations#HarGharTiranga #IndiaAt75 #IndependenceDay pic.twitter.com/AifVbpaZcI
— Prasar Bharati News Services & Digital Platform (@PBNS_India) August 15, 2022