वाशिङ्गटनम् । अमेरिकीराष्ट्रपतिः जो बाइडेन् भारतीयान् २०२२ तमस्य वर्षस्य स्वतन्त्रतादिवसस्य ७५ वर्षाणि पूर्णानि इति अभिनन्दनं कृतवान्। अस्मिन् अवसरे सः अवदत् यत् अमेरिका भारतं च (अमेरिका-भारतम्) अभिन्नमित्रौ स्तः। वैश्विकचुनौत्यस्य निवारणाय द्वयोः देशयोः मिलित्वा कार्यं निरन्तरं भविष्यति। अमेरिकीराष्ट्रपतिः अवदत् यत् भारतं अद्य स्वातन्त्र्यस्य ७५ वर्षाणि आचरति, १९४७ तमे वर्षे ब्रिटिश-उपनिवेशशासनस्य समाप्तिम् आनन्दयति।
US President Joe Biden extends Independence Day greetings to India pic.twitter.com/eIaXqmSXnE
— Prasar Bharati News Services & Digital Platform (@PBNS_India) August 15, 2022
देशस्य लोकतान्त्रिकयात्रायाः सम्मानार्थं भारतजनेन सह सम्मिलितः अमेरिकीराष्ट्रपतिः जो बाइडेन् उक्तवान् यत् द्वौ देशौ महत्त्वपूर्णौ भागिनौ स्तः। बाइडेन उक्तवान् यत् अमेरिका भारतस्य जनानां सह महात्मा गान्धी इत्यस्य सत्यस्य अहिंसायाश्च सन्देशस्य अनुसरणं करोति। बाइडेन् अपि अवदत् यत् अस्मिन् वर्षे द्वयोः देशयोः अपि स्वमहानप्रजातन्त्रयोः कूटनीतिकसम्बन्धस्य ७५ वर्षाणि पूर्णानि सन्ति। अस्माकं जनानां मध्ये गहनबन्धनेन अस्माकं साझेदारी अधिकं सुदृढा भवति। अमेरिकादेशे जीवन्तं भारतीय-अमेरिकीयसमुदायः अस्मान् अधिकं नवीनं, समावेशी, सशक्तं च राष्ट्रं कृतवान्।
#IndependenceDay2022: #JoeBiden extends greetings, says 'US joins Indians to honour democratic journey'https://t.co/5CcYPrlGyI
— India TV (@indiatvnews) August 15, 2022
तस्मिन् एव काले अमेरिकीराष्ट्रपतिः विश्वासं प्रकटितवान् यत् आगामिषु वर्षेषु द्वयोः लोकतन्त्रयोः नियम-आधारित-व्यवस्थायाः रक्षणार्थं मिलित्वा स्वजनस्य कृते अधिका शान्तिः, समृद्धिः, सुरक्षा च प्रवर्तयिष्यते । एतस्मिन् समये अमेरिकीविदेशमन्त्री एण्टोनी ब्लिङ्केन् अपि भारतस्य स्वातन्त्र्यदिवसस्य शुभकामनाम् अयच्छत्।
सः अवदत् यत् अयं वर्षः उभयोः देशयोः कृते विशेषतया सार्थकः अस्ति यतः वयं ७५ वर्षाणां कूटनीतिकसम्बन्धानां वार्षिकोत्सवम् आचरामः। जलवायुतः व्यापारपर्यन्तं अस्माकं सामरिकसाझेदारी जीवन्तं वर्तते। सः अवदत् यत् मम विश्वासः अस्ति यत्, द्वौ महान् लोकतन्त्रौ इति नाम्ना अस्माकं साझेदारी अस्माकं जनानां सुरक्षायां समृद्धौ च वैश्विकहिताय च योगदानं निरन्तरं करिष्यति।
"India and the United States are indispensable partners, and the U.S.-India Strategic Partnership is grounded in our shared commitment to the rule of law and the promotion of human freedom and dignity," Joe Biden said.#JoeBiden #India #UnitedStates https://t.co/qy1kWGyQcz
— IndiaToday (@IndiaToday) August 15, 2022