
भारतात् पृथक् कृतं पाकिस्तानदेशः अद्य ७५तमं स्वातन्त्र्यदिवसम् आचरति। मुहम्मद अली जिन्नाः पाकिस्तानं इस्लामिकदेशं कृतवान् । कराचीनगरे पाकिस्तानस्य संविधानसभायां प्रथमभाषणे जिन्ना देशे सर्वे जनाः जातिधर्मभेदं विना समानाधिकारं प्राप्नुयुः इति उक्तवान् आसीत्। पाकिस्तानस्य क्वाइड्-ए-आजम् इति उच्यमानस्य जिन्ना इत्यस्य एषः स्वप्नः अद्य मृत्तिकायां मिश्रितः अस्ति।
पाकिस्तानम् अहमदिया समुदायस्य, हिन्दुनां, ईसाईनां, मुस्लिमानां च कृते नरकं जातम्। पाकिस्तानं सेनायाः चालनं भवति इति शर्तः । लोकतन्त्रस्य नामधेयेन राजनैतिकदलानि सन्ति किन्तु केवलं दलाः एव। पाकिस्तानस्य सेना लोकतन्त्रं गले गत्वा क्रूरशासनं स्थापितवती अस्ति। पाकिस्तानस्य अर्थव्यवस्था निम्नस्तरं गता अस्ति। तस्य ऋणं याचनीयम् अस्ति। एतदेव कारणं यत् जिन्ना-नगरस्य एतत् पाकिस्तानम् अधुना ‘एशियायाः रोगी’ इति उच्यते ।
हिन्दुनां स्थितिः अतीव दुर्गता अस्ति
पाकिस्तानस्य जन्मनन्तरं एव १९५० तमे वर्षे जिन्नायाः स्वप्नः पतितुं आरब्धः । पाकिस्ताने हिन्दू-मुस्लिम-दङ्गानि अभवन् । बहूनि हिन्दुजनाः मारिताः, तेषां गृहाणि दग्धानि। प्रायः ३ मासान् यावत् चलिते हिंसायां स्थितिः एतावता दुर्गता अभवत् यत् बहूनां हिन्दुजनानाम् पाकिस्तानं त्यक्त्वा भारतं पलायितव्यम् आसीत् । स्वातन्त्र्यस्य ७५ वर्षाणाम् अनन्तरम् अपि पाकिस्तानस्य स्थितिः सुधारस्य नाम न गृह्णाति।
इयं प्रक्रिया अत्रैव न स्थगितवती तथा च स्वातन्त्र्यस्य ७५ वर्षाणां समाप्तेः अनन्तरम् अपि पाकिस्ताने हिन्दुनाम् अन्येषां अल्पसंख्याकानां स्थितिः अतीव दुर्गता अस्ति। प्रायः हिन्दुबालिकानां अपहरणं कृत्वा मुसलमानैः सह बलात् विवाहः क्रियते । न केवलं हिन्दुमन्दिरेषु विध्वंसस्य, अग्निप्रहारस्य च घटनाः स्थगितुं नाम न गृह्णन्ति। पाकिस्तानस्य हिन्दुजनाः इस्लामाबादनगरे स्वभूमौ मन्दिरं निर्मातुं प्रयतन्ते परन्तु तेभ्यः कट्टरपंथी भवितुं न ददति।
पाकिस्तानं द्विधा विभक्तम्
हिन्दुजनानाम् अनन्तरं पाकिस्ताने अहमदियामुस्लिमजनाः लक्ष्यं कृतवन्तः । १९५३ तमे वर्षे लाहोर्-नगरे अहमदिया-जनानाम् विरुद्धं हिंसा अभवत् । अस्मिन् अहमदीयजनाः बहुसंख्याकाः मारिताः । तेषां गृहाणि लुण्ठितानि, अग्निप्रज्वलितानि च । तदनन्तरं लाहौरनगरे ३ मासान् यावत् सैन्यकानूनस्य प्रवर्तनम् अभवत् । किञ्चित्कालानन्तरं स्थितिः नियन्त्रणे अभवत् । तत्रत्यः सर्वकारः अपि निवृत्तः अभवत् ।
तदनन्तरं १९७१ तमे वर्षे पूर्वपाकिस्ताने आधुनिकबाङ्गलादेशे च पाकिस्तानीसेना बङ्गालजनानाम् अत्याचारं कृतवती। पूर्वपाकिस्ताने हिन्दुसहिताः बहुसंख्याकाः अल्पसंख्याकाः नरसंहाराः अभवन् । यः कश्चित् सत्यं वक्तुं साहसं करोति स्म, सः कारागारे क्षिप्तः आसीत् । तदनन्तरं जनाः विद्रोहं कृतवन्तः । तदनन्तरं भारतस्य साहाय्येन बाङ्गलादेशस्य जन्म अभवत् । यद्यपि पाकिस्तानेन बाङ्गलादेशे ये धार्मिकविषस्य बीजानि रोपितानि आसन् तथापि तस्य प्रभावः अद्यापि वर्तते। हिन्दुजनानाम् उपरि निरन्तरं आक्रमणानि भवन्ति।
जिन्नाः सर्वाणि प्रतिज्ञानि मिथ्या भवन्ति
मुहम्मद अली जिन्नाः स्वभाषणे अल्पसंख्याकान् अवदत् यत् ‘भवन्तः स्वतन्त्राः सन्ति। पाकिस्ताने भवान् स्वमन्दिराणि द्रष्टुं पूर्णतया स्वतन्त्रः अस्ति, स्वमस्जिदं वा अन्ये पूजास्थानानि वा द्रष्टुं स्वतन्त्रः अस्ति। पाकिस्ताने धर्म-जाति-आधारेण भेदभावः न भविष्यति। देशे सर्वे समानाः नागरिकतायाः अधिकाराः प्राप्नुयुः। पाकिस्ताने अल्पसंख्याकानां विरुद्धं हिंसकघटनाभिः जिन्नाः स्वप्नाः मर्दिताः, पाकिस्तानः कट्टरपंथी इस्लामिकदेशः अभवत् । पाकिस्तानं कदापि सफलं लोकतन्त्रं न भवितुम् अर्हति स्म ।
मेजर जनरल् अयुबखानः स्वातन्त्र्यस्य ११ वर्षेभ्यः अनन्तरमेव सैन्यकानूनम् अस्थापयत् । ततः जनरल् याह्या खानः, १९७७ तमे वर्षे जनरल् जिया-उल-हक्, १९९९ तमे वर्षे जनरल् परवेज् मुशर्रफः च स्वस्य सैन्य-बूट्-अन्तर्गतं लोकतन्त्रं मर्दितवन्तः । वर्तमानसेनाप्रमुखः जनरल् कमर जावेदबाजवा अपि पर्दापृष्ठतः एव सर्वकारं चालयति। सः नवाजशरीफः, इमरानखानः च सत्तायाः निष्कासनं कृतवान् अस्ति । वर्तमानप्रधानमन्त्री शाहबाजशरीफः अपि सेनायाः दयायाः अनुसरणं कुर्वन् अस्ति।
पाकिस्तानदेशः ‘दक्षिण एशियायाः रोगी’ अस्ति ।
न केवलं पाकिस्तानस्य विकासः यः जिन्नाः स्वप्नं दृष्टवान् आसीत्, सः अद्यत्वे आतङ्कवादिनः कारखानस्य कृते प्रसिद्धः अस्ति। लश्कर-ए-तैबा, तालिबान्, जैश-ए-मोहम्मद, अल कायदा इत्यादीनां संस्थानां आतङ्कवादिनः पाकिस्तानं स्वगृहं मन्यन्ते। पाकिस्तानस्य भूमौ अमेरिकीसैनिकैः ओसामा बिन् लादेन् मारितः। पाकिस्ताने टीएलपी, टीटीपी इत्यादयः कट्टरपंथीसंस्थाः निरन्तरं स्वं सुदृढं कुर्वन्ति। टीटीपी पाकिस्ताने शरीयतकानूनम् कार्यान्वितुं इच्छति। पाकिस्तानस्य आर्थिकस्थितिः एतावता दुष्टा अस्ति यत् सः विलुप्ततायाः मार्गे अस्ति। पाकिस्तानस्य सेनाप्रमुखः चीनदेशात् अमेरिकादेशाय ऋणं याचते।
एतत् कारणं यत् पाकिस्तानम् अधुना ‘दक्षिण एशियायाः रोगी’ अभवत् । पाकिस्ताने कोऽपि धननिवेशं कर्तुम् न इच्छति तथा च देशस्य जनाः आकाशगतिमहङ्गानि सह संघर्षं कुर्वन्ति। यत्र पाकिस्तानीजनाः एकैकस्य रोट्याः कृते चिन्तिताः सन्ति। तस्मिन् एव काले पाकिस्तानस्य नेतारः परस्परं युद्धं कुर्वन्ति, कुर्सीया: कृते युद्धं कुर्वन्ति च। एतेषु सर्वेषु मध्ये सेनाप्रमुखः जनरल् बाजवा विलासपूर्णं जीवनं यापयति, तस्य आज्ञानुसारं च सम्पूर्णं सर्वकारं चालयति।