नवदेहली। भारतं २०२८-२९ यावत् पञ्चखरबडॉलरस्य अर्थव्यवस्था भवितुम् अर्हति, बशर्ते यत् आगामिषु पञ्चषु वर्षेषु सकलराष्ट्रीयउत्पादः नवप्रतिशतस्य नित्यदरेण वर्धते। आरबीआई पूर्वगवर्नर डी सुब्बारावः एतत् मतं प्रकटितवान्। भारतीयस्वतन्त्रतायाः ७५ वर्षस्य अवसरे ७५- मार्चिंग् ५ खरब अर्थव्यवस्थायाः दरेन भारते तेलङ्गाना-वाणिज्य-उद्योग-सङ्घः इति विषये सः अवदत् यत् ५ खरब-अर्थव्यवस्थायाः स्वप्न-प्राप्त्यर्थम् अष्ट-प्रमुख-पदानि सन्ति। भारतस्य कृते।आव्हानानि सन्ति। सुब्बारावः अपि अवदत् यत् नरेन्द्रमोदीसर्वकारेण राज्यसहायतायाः विषये वादविवादः आरब्धः अस्ति तथा च एतस्याः स्थितिः सर्वे राजनैतिकदलाः दोषिणः सन्ति।
राज्येषु व्ययविषये सावधानतायाः आवश्यकता वर्तते
सः चेतावनीम् अयच्छत् यत् राज्यैः केन्द्रसर्वकारेण च अवगन्तव्यं यत् देशे अतिरिक्तं बजटं नास्ति तथा च अवश्यमेव केचन सुरक्षा उपायाः आवश्यकाः सन्ति। सुब्बारावः अवदत् यत् ते सावधानाः चयनात्मकाः च भवेयुः यत् ऋणं गृहीतेन धनेन निःशुल्कं किं दीयते तथा च भविष्यत् पीढयः अनावश्यकऋणेन भारिताः न भवेयुः। एतदर्थम् अस्माभिः आगामिषु ५ वर्षेषु निरन्तरं ९ प्रतिशतं वार्षिकं सकलराष्ट्रीयउत्पादवृद्धिदरं प्राप्तुं आवश्यकता वर्तते, भारतस्य कृते अष्टानि प्रमुखाणि आव्हानानि पश्यामि |
अर्थव्यवस्थायाः पुरतः कानि आव्हानानि सन्ति
आरबीआई पूर्वगवर्नर एकस्मिन् प्रेसविज्ञप्तिपत्रे सः अवदत् यत् वयं ५ खरब डॉलरस्य अर्थव्यवस्थायाः स्वप्नं प्राप्तुं अष्टानि प्रमुखाणि आव्हानानि पश्यामः। तस्य मते निवेशं वर्धयितुं, उत्पादकतायां, शिक्षा-स्वास्थ्य-परिणामेषु सुधारं कर्तुं, रोजगार-सृजनं, कृषि-उत्पादकता-वर्धनं, स्थूल-आर्थिक-स्थिरतां निर्वाहयितुम्, वैश्विक-मेगा-प्रवृत्तीनां प्रबन्धनं, शासन-सुधारं च इत्यादीनि आव्हानानि सन्ति।