नवदेहली। ३८ वर्षपूर्वं भारत-पाकिस्तानयोः मध्ये कृतस्य झड़पस्य समये हिमस्खलने लापतस्य १९ कुमाऊन रेजिमेण्ट् इत्यस्य लान्स नायकचन्द्रशेखर हर्बोला इत्यस्य शवः सियाचेन् एकस्मिन् पुरातने बङ्करे प्राप्तः। एषा सूचना कुमाऊँ रेजिमेंट रानीखेत सैनिक ग्रुप सेन्टर द्वारा परिवारजनेभ्यः दत्तम्। हर्बोला सह अन्यस्य सैनिकस्य शवः प्राप्तः इति कथ्यते ।
हरबोलायाः पत्नी शान्तिदेवी मूलतः अल्मोरा-नगरस्य निवासी, तस्याः परिवारः च सम्प्रति हल्द्वानी-नगरस्य सरस्वती-विहार-कालोनी-नगरे निवसन्ति । लान्स नायक चन्द्रशेखरः १९८४ तमे वर्षे मेमासस्य २५ दिनाङ्के हिमवृष्ट्या गृहीतः । तस्मिन् तूफाने एकः अधिकारी सहितः सप्त सैनिकाः लापताः अभवन् । सेनायाः मेघदूत-कार्यक्रमस्य समये एतत् दलं सियाचेन् स्थितम् आसीत् । गस्त्यकाले सर्वे जवानाः हिमवृष्टौ गृहीताः आसन् ।
सियाचेन् गश्ती करोति एकेन दलेन लान्स नायकचन्द्रशेखरस्य अवशेषाः प्राप्ताः। एकस्य भारतीयसेनापदाधिकारिणः मते १९८४ तमे वर्षे मेमासस्य २५ दिनाङ्के प्रथमा घटना सम्भवतः सियाचेन् आसीत् । एतेषां पञ्चानां जवानानां शवः न लब्धः । अस्मिन् समये यदा सियाचेन् हिमशैलस्य उपरि हिमः द्रवितुं आरब्धवान् तदा नष्टानां सैनिकानाम् अन्वेषणं आरब्धम् । भारतीयसेनागश्तीदलस्य भग्नबङ्करे मानवावशेषाः प्राप्ताः। अवशेषैः सह ‘परिचयचक्रम्’ प्राप्तम् । वस्तुतः प्रत्येकं भारतीयसैनिकः कस्मिन् अपि मिशनं गच्छन् ‘परिचयचक्रम्’ धारयति, यस्मिन् तस्य सेनासङ्ख्या लिखिता अस्ति । डिस्क इति संख्या ५१६४५८४ लांस नायक चन्द्रशेखर चिह्नित।
तस्य मिशनस्य समये लान्स नायकचन्द्रशेखरः ३० वर्षीयः आसीत् । अधुना तस्य पत्नी ६५ वर्षीयः अस्ति । तेषाम् द्वौ कन्या सन्ति। तस्य कुटुम्बं सेनाद्वारा शवस्य प्राप्तेः विषये सूचितम्। तस्य पत्नी शान्तिदेवी गृहं प्राप्तानां मीडिया-व्यक्तिभ्यः अवदत् यत् ‘तस्य शवः प्राप्तः इति दूरभाषात् प्राप्तम्।’ अष्ट-नव वर्षाणि यावत् वयं प्रतीक्षामहे यत् कदाचित् किमपि चमत्कारं भविष्यति ते पुनः आगमिष्यन्ति परन्तु तदा वयम् अपि आशां त्यक्तवन्तः।
तस्य कन्या कविता कथयति- ‘यदा पिता शहीदः अभवत् तदा अनुजः भग्नि सार्धवर्षीयः आसीत्, अतः पितुः विषये किमपि न स्मर्यते अपि । केवलं अस्मिन् समये भवन्तः तस्य मुखं द्रष्टुं शक्नुवन्ति। परन्तु अधुना कुत्रचित् सम्यक् प्रतीयते यत् वयं तान् द्रष्टुं शक्नुमः, परन्तु दुःखम् अपि अस्ति। शान्तिदेवी इत्यस्य मते विवाहस्य नववर्षेभ्यः अनन्तरं तस्याः पतिः लापता अभवत् । तस्मिन् समये सा केवलं २८ वर्षीयः आसीत्। तस्य ज्येष्ठा चतुर्वर्षा द्वितीया सार्धवर्षा । शांतिदेवी इत्यस्याः मते यदा तस्याः पतिः १९८४ तमस्य वर्षस्य जनवरीमासे अन्तिमे समये गृहम् आगतः तदा सः शीघ्रमेव पुनरागमनस्य प्रतिज्ञां कृतवान् आसीत् ।
उल्लेखितम् यत् द्वारहट-नगरस्य निवासी हरबोला १९७५ तमे वर्षे सेनायां सम्मिलितः आसीत्, १९८४ तमे वर्षे च यदा सियाचेन्-नगरस्य कृते भारत-पाकिस्तान-सङ्घर्षः अभवत् तदा ‘ऑपरेशन मेघदूत’ इत्यस्य अन्तर्गतं हर्बोला-सहिताः २० सैनिकाः अस्मिन् क्षेत्रे गस्तं कर्तुं प्रेषिताः आसन् तावत् सर्वे सैनिकाः हिमवृष्ट्या हिमशिलायाः आहताः अभवन् । पश्चात् दुर्घटनायां शहीदानां १५ सैनिकानाम् शवः प्राप्तः, परन्तु हर्बोलासहितस्य पञ्च सैनिकानाम् शवः न लब्धः।