नवदेहली। देशे आङ्ग्लशासनात् स्वातन्त्र्यप्राप्त्या सह विकासमार्गनिर्धारणप्रक्रिया आरब्धा । १९५०-५१ तमे वर्षे देशे सर्वविधमार्गजालं प्रायः चतुर्लक्षकिलोमीटर्मिते प्रसृतं जातम् । अधुना ६३,३१,७५७ लक्ष कि.मी. मार्गजालस्य दृष्ट्या अमेरिकादेशात् परं विश्वे भारतं द्वितीयस्थाने अस्ति । अमेरिकादेशे मार्गजालं प्रायः ६५.८ लक्षकिलोमीटर् यावत् विस्तृतम् अस्ति ।
केन्द्रीयमार्गपरिवहनराजमार्गमन्त्रालयस्य अनुसारं देशे राष्ट्रियराजमार्गाणां दीर्घता १,३२,४९९ कि.मी. एतत् देशस्य कुलमार्गेषु २.०९% अस्ति । तत्सह राज्यमार्गजालं देशे १,७९,५३५ कि.मी. २०१९ वर्षपर्यन्तं ग्राम्यक्षेत्रेषु मार्गजालं ४५,२२,२२८ कि.मी. । इण्डिया ब्राण्ड् इक्विटी फाउण्डेशन (IBEF) इत्यस्य अनुसारं भारते ६४.५ प्रतिशतं उत्पादानाम् एकस्मात् स्थानात् अन्यस्मिन् स्थाने मार्गेण परिवहनं भवति । तस्मिन् एव काले ९० प्रतिशतं जनाः यात्रां कुर्वन्ति केवलं मार्गस्य उपयोगं कुर्वन्ति । देशस्य मार्गाः अर्थव्यवस्थायाः मेरुदण्डः अस्ति ।
एतत् अग्रे राजमार्गे (NH) इति- राज्य राजमार्ग महाराष्ट्र १७,७५७, उत्तर प्रदेश: ११,७३७, राजस्थान: १०,३४२ किलोमीटर् मध्ये आकृतयः एतत् अग्रे राजमार्गे महाराष्ट्र ३२,००५, कर्नाटक १९,४७३, गुजरात १६,७४६, राजस्थान १५,०६१, आन्ध्र प्रदेश 13,500 । वस्तुत: किलोमीटर् मध्ये आकृतयः ग्रामेषु मार्गाणां दृष्ट्या शीर्षस्थाने अस्ति। राज्य मार्ग-महाराष्ट्र ४,२६,३२७, असम ३,७२,५१०, बिहार २,५९,५०७, उत्तर प्रदेश २,५५,५७६, मध्यप्रदेश २,३२,३४४, एवं विन्यस्य विकासस्य मार्गः। केन्द्रीयमार्गपरिवहनराजमार्गमन्त्री नितिनगडकरी अस्मिन् वर्षे मार्चमासे राज्यसभायां उक्तवान् आसीत् यत् एनएचएआई वर्ष २०२४ यावत् २२ हरितराजमार्गाः अपि निर्मास्यति।
उल्लेखनीयम् यत् देशे सर्वत्र २०९१.४ कि.मी.पर्यन्तं द्रुतमार्गाः प्रचलन्ति । भारतस्य दीर्घतमः द्रुतमार्गः पूर्वान्चलद्रुतमार्गः अस्ति यस्य दीर्घता ३४०.८ किलोमीटर् अस्ति । देशस्य विस्तृततमः द्रुतमार्गः दिल्ली-मेरठ-द्रुतमार्गः अस्ति यस्य दीर्घता ९६ किलोमीटर्, १४ लेन् अस्ति । मुम्बई-पुणे-द्रुतमार्गः देशस्य प्रथमः षड्-लेन-द्रुतमार्गः अस्ति यः २००२ तमे वर्षे आरब्धः । मुम्बई-पुणे-द्रुतमार्गः ९४.५ कि.मी.दीर्घः अस्ति, यः देशस्य व्यस्ततमः मार्गः इति अपि प्रसिद्धः अस्ति। द्रुतमार्गेषु अग्रणी यूपी अस्ति। राज्य सं कुल लम्बाई (कि.मी.) उत्तर प्रदेश 8 1,312, हरियाणा ६ २३२.७, तेलङ्गना २ ६९.६, महाराष्ट्र 194.5, तमिलनाडु २ ९४, गुजरात १९३.१, दिल्ली ४ २६.६, झारखण्ड 1 25.4, बिहार 1 20.5, बङ्गाल 1 16, छत्तीसगढ़ 1 16, कुल संपूर्ण मार्ग २२ २,१९७ सन्ति।
भविष्य इति प्रमुख: द्रुतमार्ग- देहली च मुंबई द्रुतमार्गः एकलाखकोटिरूप्यकेण निर्मितस्य द्रुतमार्गस्य 70 प्रतिशतं कार्यं सम्पन्नम्। तस्य निर्माणानन्तरं दिल्लीतः मुम्बईपर्यन्तं दूरं १२ घण्टाभिः न्यूनीकरिष्यते । बिहार- दरभंगा (NH-119D) चतुर्थ पक्ति एक्सप्रेसवे औरंगाबाद, गया, पटना एवं दरभंगा योजयिष्यति । अस्य व्ययः पञ्चकोटिसहस्राणि । २०२४ तमे वर्षे सम्पन्नस्य सम्भावना अस्ति।
बक्सर-भागलपुर एक्सप्रेसवे .पथ निर्माण विभाग द्वारा ३५० कि.मी.दीर्घस्य द्रुतमार्गस्य निर्माणं क्रियते । उपरि सीमां यावत् बक्सर च भागलपुर (झारखण्ड सीमा) सह सम्बद्धं करिष्यति । गोरखपुर-सिलिगुरी-द्रुतमार्गः- अस्य 650 कि.मी.दीर्घस्य द्रुतमार्गस्य व्ययः प्रायः 6000 कोटिरूप्यकाणां अनुमानितम् अस्ति। चम्बल द्रुतमार्गः 404 कि.मी.दीर्घस्य द्रुतमार्गस्य निर्माणार्थं 8200 कोटिरूप्यकाणां व्ययः भविष्यति। षड्लेनयुक्तः द्रुतमार्गः उत्तरप्रदेशस्य इटावा, राजस्थानस्य कोटा च सम्पर्कं करिष्यति। हैदराबाद-इन्दूर-द्रुतमार्गः- इन्दौर-हैदराबाद-द्रुतमार्गस्य निर्माणं 4244 कोटिरूप्यकाणां मूल्येन भविष्यति यत् तेलङ्गाना राज्ये 136 कि.मी. सन्ति।