जम्मू-कश्मीरे विगत २४ घण्टेषु ६ वारं भूकम्पाः अनुभूताः, यस्य कारणेन अत्र हलचलः अभवत् । मङ्गलवासरेऽपि रात्रौ भूकम्पकारणात् अत्र पृथिवी कम्पिता । परन्तु दिष्ट्या अत्र कोऽपि क्षतिः न प्राप्ता । अधिकारिणः अवदन् यत् प्रथमः भूकम्पः अपराह्णे २:२० वादने अभवत्, यस्य केन्द्रं कटराक्षेत्रात् पूर्वदिशि ६१ कि.मी.दूरे १० कि.मी. द्वितीयः भूकम्पः प्रातः ३:२१ वादने अभवत्, तस्य मापः रिक्टर्-मापने २.६ इति आसीत् । भूकम्पस्य केन्द्रं जम्मूप्रदेशस्य डोडातः पूर्वदिशि ९.५ कि.मी दूरे भूमौ ५ कि.मी.
तृतीयवारं प्रातः ३:४४ वादने २.८ परिमाणस्य कम्पनानि अनुभूतानि तथा च भूकम्पस्य केन्द्रं उधमपुरतः पूर्वदिशि २९ कि.मी.दूरे १० कि.मी.गभीरतायां आसीत् इति सः अवदत्। मंगलवासरे प्रातः ८.०३ वादने चतुर्थवारं भूकम्पः अभवत्, तस्य परिमाणं २.९ इति अधिकारिणः अवदन्।
भूकम्पस्य केन्द्रं उधमपुरतः २६ कि.मी दक्षिणपूर्वदिशि भूमौ ५ कि.मी गभीरतायां आसीत् । अपराह्णे ३.१ तीव्रतायुक्तः पञ्चमः भूकम्पः अपराह्णे २:१७ वादने जम्मूक्षेत्रस्य किश्तवार्-मण्डले अभवत् । तस्मिन् एव काले मंगलवासरे रात्रौ ११.२३ वादने कटरा-समीपे षष्ठः भूकम्पः अभवत् । अस्य परिमाणं रिक्टर्-मापने ३.९ आसीत् । अस्य गभीरता ५ कि.मी.
भूकम्पः किमर्थं भवति ?
पृथिव्याः अन्तः ७ प्लेटाः सन्ति, ये निरन्तरं परिभ्रमन्ति । यदा एताः प्लेटाः कस्मिन् अपि बिन्दौ संधर्षन्ति तदा प्लेट्-कोणाः विवर्तन्ते, तत्र दबावः निर्माणं कर्तुं आरभते । एतादृशे सति यदा प्लेट्-भङ्गः भवति तदा ऊर्जा निर्गमनमार्गं अन्वेष्टुं आरभते । तदनन्तरं भूकम्पः आगच्छति।
रिक्टर-मापने भूकम्पस्य तीव्रता कथं अनुमानयितुं शक्नुमः ?
० तः १.९ पर्यन्तं भूकम्पलेखकः सूचनां ददाति, २ तः २.९ पर्यन्तं अत्यल्पं स्पन्दनं दर्शयति, ३ तः ३.९ यावत् गुरुवाहनं गतम् इव दृश्यत, ४ तः ४.९ पर्यन्तं गृहस्य वस्तूनि स्थानात् बहिः पतितुं शक्नुवन्ति, ५ तः ५.९ पर्यन्तं गुरुवस्तूनि, फर्निचराणि च चलितुं शक्नुवन्ति, ६ तः ६.९ भवनस्य आधारः स्फुटितुं शक्नोति, ७ तः ७.९ भवनानि पतन्ति, ८ तः ८.९ सुनामी धमकी, अधिकं विनाशः । ९ वा अधिकं वा प्रलयं पृथिव्याः स्पन्दनं स्पष्टतया अनुभूयते।