
नव देहली । भारत-पाकिस्तानयोः मध्ये एशियाकप-२०२२-क्रीडायाः उच्च-वोल्टेज-क्रीडायां केवलं कतिचन घण्टाः अवशिष्टाः सन्ति । एशियाकपः श्रीलङ्का-अफगानिस्तानयोः मध्ये अगस्तमासस्य २७ दिनाङ्कात् आरब्धः आसीत्, परन्तु समग्रं विश्वं महान् भारत-पाकिस्तान-क्रीडायाः प्रतीक्षां कुर्वन् आसीत् । प्रायः १० मासानां अनन्तरं द्वयोः दलयोः परस्परं सामना भविष्यति । अन्तिमवारं टी-२० विश्वकप २०२१ इत्यस्मिन् द्वयोः दलयोः परस्परं साक्षात्कारः अभवत् । एतस्य पराजयस्य प्रतिकारस्य अभिप्रायेन रविवासरे भारतीयदलम् अवतरति।
एतस्मात् पूर्वं एशियाकप-क्रीडायां भारत-पाकिस्तानयोः मध्ये १४ मेलनानि अभवन् । येषु भारतं ८ विजयं प्राप्तवान्, पाकिस्तानः ५ मेलनानि जित्वा अस्ति । द्वयोः दलयोः एकः मेलः अपि निष्फलः अभवत् । अपि च एशियाकपस्य टी२० प्रारूपे द्वितीयवारं द्वयोः दलयोः परस्परं सामना भविष्यति। अन्तिमः सङ्घर्षः २०१६ तमे वर्षे अभवत् यदा भारतेन अस्मिन् मेलने विजयः प्राप्तः । तस्मिन् एव काले एशियाकपस्य आयोजनम् अपि द्वितीयवारं टी२० प्रारूपेण क्रियते । एतादृशे सति अभिलेखे सशक्तस्य भारतीयदलस्य मनोभावः अपि उच्चः भविष्यति।
We 𝐂𝐚𝐧'𝐭 𝐤𝐞𝐞𝐩 𝐂𝐚𝐥𝐦, ‘coz the #GreatestRivalry is almost here! 🤩#BelieveInBlue & send in your 💙 for #TeamIndia for the DP World #AsiaCup2022!#INDvPAK: Aug 28, starts 6 PM | Star Sports & Disney+Hotstar pic.twitter.com/qtjmZhbIK9
— Star Sports (@StarSportsIndia) August 27, 2022
इयं भारत-पाकिस्तान-क्रीडा कदा भविष्यति ?
अयं मेलः २८ अगस्तदिनाङ्के रविवासरे भविष्यति। भारतीयसमये सायं ७ वादने टॉस् इत्यनेन आरभ्यते, सायं ७.३० वादने प्रथमः कन्दुकः गेन्दः भविष्यति।
इण्डो-पाक उच्च-वोल्टेज-मेलनं कुत्र भविष्यति ?
भारत-पाकिस्तानयोः मध्ये अयं मेलः दुबईनगरस्य दुबई-नगरस्य अन्तर्राष्ट्रीयक्रिकेट्-क्रीडाङ्गणे भविष्यति ।
अस्य मेलस्य लाइव-प्रसारणं भवन्तः कस्मिन् टीवी-चैनेल्-मध्ये द्रष्टुं शक्नुवन्ति ?
एशिया कप २०२२ इत्यस्य प्रसारणं स्टार स्पोर्ट्स् नेटवर्क् इत्यत्र क्रियते । जालस्य विभिन्नेषु माध्यमेषु भिन्नभाषासु मेलनं द्रष्टुं शक्यते। एतदतिरिक्तं डीडी स्पोर्ट्स् इत्यत्र अपि मेलनानि द्रष्टुं शक्यन्ते ।
इण्डो-पाक म्याचस्य लाइव स्ट्रीमिंग् कुत्र द्रष्टुं शक्यते?
डिज्नी प्लस हॉटस्टार इत्यत्र एशिया कप 2022 इत्यस्य सर्वेषां मैचस्य लाइव स्ट्रीमिंग अपि द्रष्टुं शक्नुवन्ति।