
रोहतकः । राष्ट्रमण्डलक्रीडायां २०२२ तमस्य वर्षस्य कांस्यपदकं प्राप्य देशं प्रति पुरस्कारं आनयन्त्याः मल्लस्य पूजानन्दलसिहागस्य दुःखपर्वतम् अभवत्। पहलवान पूजा नन्दल के पति अजय नन्दल का संदिग्ध परिस्थितियों में मृत्यु हो गई है। तस्मिन् एव काले तस्य द्वौ सहमल्लौ रवि, सोनू च गम्भीरस्थितौ निजीचिकित्सालयेषु ICU मध्ये प्रवेशं कृतौ स्तः। अजयः पूर्वं CISF इत्यत्र कार्यं करोति स्म, मल्लयुद्धकर्त्ता अपि आसीत् । अजयः शनिवासरे स्वमित्रस्य जन्मदिवसस्य उत्सवम् आचरितुं गतः आसीत्, परन्तु सः पुनः न आगतः।
सः चिकित्सालये प्रवेशितः इति परिवारेण सूचना प्राप्ता। सः चिकित्सालये एव मृतः, ततः पूर्वं परिवारः तस्य समीपं गन्तुं न शक्नोति स्म । अजयस्य पिता सहमल्लस्य उपरि मादकद्रव्याणां प्रयोगं कृतवान् अस्ति। तदनन्तर पुलिस द्वारा अभियुक्त मल्ल रवि के विरुद्ध मुकदमा दर्ज कर अन्वेषण प्रारम्भ किया गया है। अजयस्य पिता बिजेन्द्रसिंहः स्वपुत्रस्य न्यायस्य आग्रहं कृत्वा अस्मिन् विषये न्यायपूर्णतया अन्वेषणार्थं पुलिसाय पत्रं लिखितवान्। बिजेन्द्रसिंहः अवदत् यत् मम पुत्रः न्यायं प्राप्नुयात्। यस्य कारणेन मम पुत्रः मृतः अस्ति, तस्य विरुद्धं पुलिसैः कठोरतमं कार्यं कर्तव्यम्।
अजयः पूर्वं CISF इत्यत्र कार्यं करोति स्म
तत्सह, पुलिस कथयति यत् अन्वेषणानन्तरं एव स्पष्टं भविष्यति यत् रविः किमर्थं मद्यपानं कृतवान्? अजय दिल्ली में पदस्थापित किया गया था, ग्राम गढ़ी बोहार निवासी बिजेन्द्र सिंह ने पुलिस को शिकायत में बताया कि उनके पुत्र अजय CISF में काम करता है। मेहेरसिंहः देवकालोनीनगरे स्थिते रङ्गमण्डपे अभ्यासं करोति स्म । अजयस्य दिल्लीनगरे पदस्थापनस्य कारणेन सः शनिवासरे रविवासरे च गृहम् आगच्छति स्म। २६ अगस्त दिनाङ्के अपि गृहम् आगतः। तदनन्तरं सः स्वस्य रङ्गमण्डपे एकस्य मित्रस्य जन्मदिवसस्य पार्टीं गतः। विलम्बेन रात्रौ परिवारेण सूचना प्राप्ता यत् अजयः निजीचिकित्सालये आपत्काले प्रवेशितः अस्ति। परिवारः चिकित्सालयं प्राप्तवान्, परन्तु तावत्पर्यन्तं अजयः मृतः आसीत् । अजय के साथ अन्य दो बालक रवि निवासी करोर एवं जसबीर निवासी सुल्तानपुर गाँव हिसार थे। तेषां आरोपः आसीत् यत् रविः अजयाय मादकद्रव्यस्य अतिमात्राम् अयच्छत्, यस्य कारणेन सः मृतः।
अन्वेषणानन्तरं मृत्युकारणं ज्ञास्यति
अस्य विषयस्य अन्वेषणं कुर्वन् एकः अधिकारी अवदत् यत् अजयस्य पितुः बिजेन्द्रसिंहस्य वक्तव्यं अभिलेखितम् अस्ति, यस्य आधारेण पुलिसैः मल्लस्य रविविरुद्धं मादकद्रव्याणां भोजनस्य प्रकरणं पंजीकृतम् अस्ति। प्रकरणस्य निरीक्षणं प्रचलति। अभियुक्तस्य प्रश्नः भविष्यति यत् सः किमर्थं औषधं पोषितवान् इति। यदि दलं प्रचलति स्म तर्हि सहसा किं जातम् यत् मल्लः मृतः।