नव देहली । पाकिस्ताने जलप्रलयेन स्थितिः दुर्गता भवति। विशेषतः बलूचिस्ताने स्थितिः अतीव दुर्गता अस्ति, पाकिस्तानस्य ‘डॉन’ इति वृत्तपत्रस्य अनुसारं तत्र पुनर्वासकेन्द्राणि बृहत्परिमाणेन निर्मिताः सन्ति। इदानीं सूचनानुसारं बलूचिस्ताने जलप्रलयेन प्रकाशतन्तुः क्षतिग्रस्तः अस्ति। अस्य कारणात् बलूचिस्तानस्य देशस्य अन्यैः भागैः सह सम्पर्कः च्छिन्नः अभवत् । पाकिस्तानस्य बलूचिस्तानप्रान्ते जलप्रलयेन डिजिटलसम्पर्कः अवरुद्धः अस्ति। एक्स्प्रेस् ट्रिब्यून् इति वृत्तपत्रेण अधिकारिणां उद्धृत्य उक्तं यत् जलप्रलयग्रस्ते प्रान्ते रात्रौ यावत् प्रचण्डवृष्टेः अनन्तरं देशस्य शेषभागेण सह सम्पर्कः नष्टः अभवत्। दक्षिण एशियायाः देशः मानवीय-आपदायाः निवारणाय संघर्षं कुर्वन् अस्ति ।
ऑप्टिकल फाइबर केबल कटने के कारण संचार सेवा ध्वस्त हो गई
बलूचिस्ताने वायुमार्गस्य, रेलयानस्य च जालम् पूर्वमेव निरुद्धम् अस्ति । यस्य कारणेन सम्पर्कः नास्ति। प्रकाशस्य विफलतायाः, मार्गस्य रेलजालस्य च पतनस्य कारणेन राहत-उद्धार-कार्यक्रमेषु बाधा भवति । पाकिस्तानस्य दूरसंचारमन्त्री सैयद अमीनुल हक इत्यनेन उक्तं यत् बलूचिस्ताने त्रयाधिकस्थानेषु ऑप्टिकल् फाइबर केबलस्य कटनेन संचारव्यवस्थायां कटौती कृता अस्ति।
क्वेटा प्रान्तस्य नगरेषु ध्वनि-आँकडा-सेवाः प्रभाविताः
पाकिस्तानदूरसञ्चारप्राधिकरणेन (पीटीए) ट्विट्टर्-माध्यमेन उक्तं यत्, “बलूचिस्तान-नगरे प्रचण्डवृष्ट्या, आकस्मिक-जलप्रलयस्य च कारणेन क्वेट्टा-नगरे प्रान्तस्य अन्येषु प्रमुखनगरेषु च ध्वनि-आँकडा-सेवाः प्रभाविताः अभवन् पीटीए इत्यनेन उक्तं यत् अस्य विषयस्य समाधानार्थं प्रयत्नाः क्रियन्ते। एक्स्प्रेस् ट्रिब्यून् इत्यत्र निवासी अब्दुल काय्युम इत्यस्य उद्धृत्य उक्तं यत्, जलवायुपरिवर्तनस्य आपदा मानवीय आपदायां परिणता।
वस्तुतः विगतकेषु दिनेषु पाकिस्ताने जलप्रलयेन महती विनाशः जातः । स्थितिः एतावता दुर्गता अभवत् यत् पाकिस्तान-सर्वकारेण सेनाम् आहूय उद्धार-राहत-कार्यं कर्तुं निर्णयः कृतः अस्ति । शनिवासरे एतस्य विषये सूचनां दत्त्वा गृहमन्त्री राणा सनौल्लाहः उक्तवान् यत् संविधानस्य अनुच्छेद २४५ अन्तर्गतं सेना आहूयते। पाकिस्ताने विगतकेषु वर्षेषु एषः सर्वाधिकं दुर्घटितः जलप्रलयः अस्ति तथा च प्रत्येकं ७ पाकिस्तानीनां मध्ये एकः अर्थात् ३३० मिलियनजनानाम् अस्य प्रभावः अभवत् ।
जलप्रलयेन शतशः जनाः मृताः
राष्ट्रिय आपदा प्रबन्धन प्राधिकरण (NDMA) इत्यस्य अनुसारं पाकिस्ताने अधुना यावत् जलप्रलयेन ९८२ तः अधिकाः जनाः मृताः, विगत २४ घण्टेषु ४५ जनाः प्राणान् त्यक्तवन्तः। एनडीएमए इत्यनेन उक्तं यत् गत २४ घण्टेषु १४५६ अधिकाः जनाः घातिताः अभवन्। परन्तु अनधिकृतसूत्राणां अनुसारं जलप्रलयेन प्राणान् त्यक्त्वा क्षतिग्रस्तानां जनानां संख्या आधिकारिकसङ्ख्यायाः अपेक्षया बहु अधिका अस्ति। गृहमन्त्री सनौल्लाहः उक्तवान् यत् दशकाधिककालानन्तरं एतादृशी जलप्रलयस्य स्थितिः उत्पन्ना अस्ति, सशस्त्रसेनाः अपि नियोजिताः सन्ति।