
नव देहली । रविवासरे मनकी बातकार्यक्रमे प्रधानमन्त्री नरेन्द्रमोदी अनेकविषयेषु भाषितवान्। अस्मिन् समये प्रधानमन्त्री जनान् कुपोषणनिवारणे साहाय्यं कर्तुं आह्वानं कृतवान्। प्रधानमन्त्रिणा कुपोषणनिवारणप्रयत्नेषु जनान् सम्मिलितुं आग्रहं कृत्वा अस्य विषयस्य निवारणे सामाजिकजागरूकतायाः महत्त्वपूर्णा भूमिका भविष्यति इति उक्तम्।
In the series of festivals coming up, there’s one more which I want to draw your attention to…this one is aimed at eliminating malnutrition. #MannKiBaat pic.twitter.com/na1c24Eg1I
— Narendra Modi (@narendramodi) August 28, 2022
प्रधानमन्त्री नरेन्द्रमोदीः स्वस्य मासिकरेडियोकार्यक्रमेण ‘मन की बात’-माध्यमेन राष्ट्रं सम्बोधयन् अवदत् यत् अहं भवद्भ्यः कुपोषणसम्बद्धानां एतावतानां अभिनवप्रयोगानाम् विषये वदामि, यतः आगामिमासे अस्माकं सर्वेषां अपि एतत् अभियानं कर्तव्यं भविष्यति .संयोगं कर्तव्यम् अस्ति। सितम्बरमासः उत्सवानां कृते समर्पितः अस्ति तथा च पोषणसम्बद्धं महत् अभियानम् अस्ति। वयं प्रतिवर्षं १ सितम्बरतः ३० सितम्बरपर्यन्तं पोशनमाहं आयोजयामः कुपोषणविरुद्धं सम्पूर्णे देशे अनेके रचनात्मकाः विविधाः च प्रयासाः क्रियन्ते।
प्रधानमन्त्रिणा उक्तं यत् देशे लक्षशः आङ्गणवाडीकर्मचारिभ्यः मोबाईल-उपकरणं प्रदातुं आरभ्य आङ्गणवाडी-सेवानां सुलभतायाः निरीक्षणपर्यन्तं पोषण-निरीक्षकम् अपि प्रारब्धम् अस्ति। उन्होंने कहा कि सभी ‘आकांक्षी जिले’ एवं पूर्वोत्तर राज्यों में 14 से 18 वर्ष की आयु वर्ग की बालिकाओं को भी ‘पोशन अभियान’ के दायरे में लाया गया है। कुपोषणरोगस्य समाधानं केवलं एतेषु एव न सीमितम् अस्ति । अस्मिन् युद्धे अन्ये अपि अनेके उपक्रमाः महत्त्वपूर्णां भूमिकां निर्वहन्ति । कुपोषणस्य चुनौतीनां निवारणे सामाजिकजागरूकताप्रयत्नाः महत्त्वपूर्णां भूमिकां निर्वहन्ति। भवद्भ्यः सर्वेभ्यः कामनामि आगामिमासे अहं भवन्तं आग्रहं करोमि यत् कुपोषणस्य उन्मूलनार्थं प्रयत्नेषु भागं गृह्णीयुः।
प्रधानमन्त्रिणा बोधितं यत् बज्रा मोटापं न्यूनीकर्तुं अतिरिक्तं मधुमेह-उच्चरक्तचाप-हृदयरोगाणां च जोखिमं न्यूनीकरोति तथा च उदर-यकृत्-रोगाणां निवारणे अपि सहायकं भवति |. सः अवदत् यत् वयं किञ्चित्कालपूर्वं कुपोषणस्य उल्लेखं कृतवन्तः। कुपोषणविरुद्धं युद्धे अपि बाजरा अतीव लाभप्रदः भवति, यतः ते ऊर्जायाः अपि च प्रोटीनस्य च परिपूर्णाः भवन्ति । अद्य देशे बज्रस्य प्रचारार्थं बहु कार्यं क्रियते। अनुसन्धानं सम्बद्धं नवीनतां च केन्द्रीकृत्य एफपीओ प्रोत्साहितं भवति, येन उत्पादनं वर्धते।