नव देहली । श्रीलङ्कादेशस्य नौसेना षट् भारतीयमत्स्यजीविनां गृहीत्वा तेषां नौकाः जप्ताः, यत् ते देशस्य जलक्षेत्रे मत्स्यपालनं कृतवन्तः इति कथितम्। रविवासरे प्रकाशिते आधिकारिकवक्तव्ये एषा सूचना दत्ता अस्ति।
अगस्तमासे एषा द्वितीया एतादृशी घटना । श्रीलङ्का-नौसेना विज्ञप्तौ उक्तवान् यत् शनिवासरे मन्नारद्वीपस्य वायव्यतटे स्थितस्य बस्तीस्य तलैमन्नारस्य समीपे मत्स्यजीविनां गृहीतत्वं कृतम्। मत्स्यजीविनः तलैमन्नारनगरे नौसैनिकनिग्रहे सन्ति, ते मन्नारनगरस्य मत्स्यनिरीक्षकाय समर्पिताः भविष्यन्ति।
अगस्तमासस्य २२ दिनाङ्के १० भारतीयमत्स्यजीविनः गृहीताः
ततः पूर्वं अगस्तमासस्य २२ दिनाङ्के श्रीलङ्कादेशस्य जलक्षेत्रे मत्स्यपालनस्य कारणेन १० भारतीयमत्स्यजीविभिः गृहीताः आसन् । मत्स्यजीविनां विरुद्धं एतादृशानि कार्याणि भारतस्य श्रीलङ्कायाः च मध्ये विवादस्य प्रमुखं कारणम् अस्ति । श्रीलङ्का-नौसेना-कर्मचारिभिः स्वदेशस्य जलक्षेत्रे अवैधरूपेण प्रवेशं कृत्वा पालक्-जलसन्धि-स्थले भारतीय-मत्स्यजीविनां उपरि गोलीकाण्डं कृत्वा तेषां नौकाः जप्ताः इति अनेकाः घटनाः अभवन्
पालक् जलसन्धिः तमिलनाडु-नगरात् श्रीलङ्का-देशात् पृथक् कृत्वा जलस्य संकीर्णा पट्टिका अस्ति । अधिकमत्स्यानां उपस्थित्या उभयदेशेभ्यः मत्स्यजीविनः अत्र आगच्छन्ति ।
श्रीलङ्कादेशस्य नौसेना अपि एप्रिलमासे १२ मत्स्यजीविनः गृहीतवती
एप्रिलमासे अपि श्रीलङ्कादेशस्य नौसेना स्वक्षेत्रे मत्स्यपालनार्थं रामेश्वरमनगरस्य १२ मत्स्यजीविनः गृहीताः आसन् । एतेन सह मत्स्यजीविभिः गृहीताः मत्स्याः, नौकाः च नौसेनायाः स्वामित्वं कृतम् अस्ति । भवद्भ्यः वदामः यत् एकस्मिन् मासे एषा अष्टमम् एतादृशी घटना अस्ति यस्मिन् श्रीलङ्कादेशे भारतीयमत्स्यजीविनः गृहीताः। कतिपयदिनानि पूर्वं मार्चमासस्य २९ दिनाङ्के अपि तत्रत्याः सेना १६ मत्स्यजीविनः गृहीतवन्तः आसन् ।
एषा घटना श्रीलङ्कादेशस्य उत्तरभागे डेल्फ्टद्वीपस्य समीपे अभवत्, यत्र अस्मिन् द्वीपे मत्स्याः प्रचुररूपेण दृश्यन्ते, अतः भारतीयमत्स्यजीविनः मत्स्यपालनं कुर्वन्तः तत्र गच्छन्ति, ये बहुवारं गृहीताः सन्ति तमिलनाडु-सर्वकारेण अपि श्रीलङ्का-देशेन सह अनेकवारं वार्तालापः कृतः, एतेषां मत्स्यजीविनां मुक्तिं कर्तुं केन्द्रेण आग्रहः कृतः ।