
उत्तराखण्ड । उत्तराखण्डस्य रुद्रपुरसिद्कुल औद्योगिकक्षेत्रे ब्रिटानिया कम्पनीयाः बिस्कुटनिर्माणकारखाने विशालः अग्निः अभवत्, येन कम्पनीयाः महती हानिः अभवत्। उधमसिंहनगरस्य वरिष्ठपुलिसअधीक्षकः टीसी मञ्जुनाथः अवदत् यत् शनिवासरे अर्धरात्रे अनन्तरं प्रज्वलितस्य अग्निप्रकोपस्य १५-२० अग्निशामकाः प्रेषिताः।
सहस्राणि टन बिस्कुटानि भस्मीकृतानि
सः अवदत् यत् अग्नौ कोऽपि क्षतिः न अभवत्। घटनासमये कारखाने कार्यं कुर्वन्तः सर्वे जनाः पुलिसैः सुरक्षिततया निष्कासिताः इति पुलिस अधिकारी अवदत्। सः अवदत् यत् कम्पनीयाः बिस्कुटनिर्माण-एककस्य द्वौ-त्रि-एकर्-क्षेत्रे निर्मितस्य गोदामे स्थापितानि सहस्राणि टन-बिस्कुटानि भस्मरूपेण दग्धानि अभवन्। अस्मिन् घटनायां गोदामः अपि पूर्णतया दग्धः अभवत् । सूचना पर अग्निशामक दल आ गया तथा SIDCUL की कम्पनी के 15-20 वाहनों ने 5 घण्टे के परिश्रम के बाद अग्नि को नियन्त्रण में लाया।
रात्रौ आकस्मिकः अग्निः
वस्तुतः शनिवासरे रात्रौ सिड्कुलस्य ब्रिटानिया-कारखाने आकस्मिकः अग्निः प्रज्वलितः । अग्निं दृष्ट्वा कम्पनीयां उपस्थितानां अधिकारिणां कर्मचारिणां च मध्ये हलचलः अभवत् । सः अग्निशामकविभागाय तस्य विषये सूचितवान्। जानकारी पर एडीएम डॉ ललित नारायण मिश्र, एसपी मनोज कत्याल, एसडीएम प्रत्युष सिंह, तहसीलदार नीतू डागर, मुख्य अग्निशामक वंश बहादुर यादव, दमकल पदाधिकारी सिदकुल ईशाम सिंह ने टीम के साथ पहुंचे।
१५ – २० – वाहनैः अग्निम् निवारितम्
एतस्मिन् समये अग्निशामकदलस्य वाहनैः अग्निशामकम् आरब्धम्। प्रायः ४ तः ५ घण्टानां अनन्तरं १५-२० अग्निनिविदाभिः अग्निः नियन्त्रणं कृतम् । SP City Manoj Katyal ने बताया कि आग लगने के कारण की जांच की जा रही है। कम्पनी अधिकारिणः अग्निना कृतस्य क्षतिस्य आकलनं कुर्वन्ति।
क्षतिस्य मूल्याङ्कनं क्रियते
एसएसपी इत्यनेन उक्तं यत् कम्पनीयाः वरिष्ठाधिकारिणः तस्मिन् स्थले प्राप्ताः सन्ति, क्षतिस्य आकलनं च क्रियते। अग्निशामने संलग्नः टीसी मञ्जुनाथः अवदत् यत् अग्निः बहुधा नियन्त्रितः अस्ति। अग्नेः कारणं तत्क्षणं न ज्ञातम् इति उक्तवान्।