नवदेहली । प्रधानमन्त्री मोदी 17 सितम्बर दिनाङ्के मध्यप्रदेशस्य भ्रमणं करिष्यति। अस्मिन् समये पालपुरः कुनोराष्ट्रियनिकुञ्जे नामिबियादेशात् आगच्छन्तानाम् चीतानां दलं प्रविशति, स्वसहायतासमूहानां महिलानां सम्बोधनं च करिष्यति। अस्याः भ्रमणस्य माध्यमेन प्रधानमन्त्री आगामिवर्षे मध्यप्रदेशे भविष्यति विधानसभानिर्वाचनस्य कृते अपि शङ्खं करिष्यति।
कुनो राष्ट्रियनिकुञ्जे नूतनाः आरम्भाः आरभ्यन्ते इति कारणेन मोदी इत्यस्य प्रवासः बहुधा महत्त्वपूर्णः अस्ति। नामिबियादेशात् आगच्छन्तानाम् चीतानां दलं अस्मिन् राष्ट्रियनिकुञ्जे प्रविष्टं भविष्यति। न केवलं स्वसहायतासमूहान् सम्बोधयन् प्रधानमन्त्री राज्याय अनेकानि बृहत् उपहाराः अपि दातुं शक्नोति।
प्रधानमन्त्रिणः एतत् भ्रमणं राजनैतिकदृष्ट्या अतीव महत्त्वपूर्णं मन्यते, यतोहि आगामिवर्षे राज्ये विधानसभानिर्वाचनं, २०२४ तमे वर्षे लोकसभानिर्वाचनं च भविष्यति। समग्रतया अस्य वासस्य माध्यमेन प्रधानमन्त्री राज्यस्य जनान् प्रत्यक्षसन्देशं दास्यति यतोहि राज्ये निर्वाचनं प्रधानमन्त्रिणः मुखेन युद्धं कर्तुं गच्छति। प्रधानमन्त्रिणा इयं भ्रमणं मध्यप्रदेशे राहुलगान्धी-पदयात्रायाः पूर्वं भवति, अतः राजनैतिकदृष्ट्या अतीव महत्त्वपूर्णं मन्यते। प्रधानमन्त्रिणा एतस्य भ्रमणस्य अनन्तरं राज्यस्य अनेके भ्रमणं सम्भवति। तेषु इन्दौरनगरे भविष्यति निवेशकशिखरसम्मेलनं, उज्जैनस्य गलियारे उद्घाटनकार्यक्रमः अपि भवितुं शक्यते।
प्रधानमन्त्रिणा आगमनेन सर्वकारः संस्था च उभौ उत्साहिताः सन्ति। मुख्यमन्त्री शिवराजसिंहचौहानः प्रधानमन्त्रिमोदी-भ्रमणस्य सज्जतायाः विषये अधिकारिभिः सह चर्चां कुर्वन् उक्तवान् यत् प्रधानमन्त्रिणः भ्रमणं मुख्यतया कुनोराष्ट्रियनिकुञ्जे चीताप्रवेशार्थं करहलनगरे स्वसहायतासमूहानां भगिनीनां सम्मेलनार्थं च निर्धारितम् अस्ति।
अस्मिन् अवसरे विकासप्रदर्शनस्य आयोजनमपि भविष्यति। भाजपा-सङ्गठनम् अपि प्रधानमन्त्रिणः प्रवासं विशेषं कर्तुम् इच्छति। प्रधानमन्त्रिणः वासस्य विषये राज्याध्यक्षः विष्णुदत्तशर्मा उक्तवान् यत्, मध्यप्रदेशस्य कार्यकर्तारः कृते गौरवस्य विषयः अस्ति यत् देशस्य प्रधानमन्त्री नरेन्द्रमोदी ८ आफ्रिकादेशीयानां स्थानान्तरणार्थं १७ सितम्बर् दिनाङ्के कुनोराष्ट्रियनिकुञ्जे आगच्छति चीताः । तस्य आगमनेन सर्वे दलकार्यकर्तारः उत्साहिताः सन्ति, तस्य स्वागतार्थं सज्जाः सन्ति।
राजनैतिकविश्लेषकाः मन्यन्ते यत् प्रधानमन्त्रिणः एषा यात्रा राज्ये आगामिवर्षस्य विधानसभानिर्वाचनस्य कृते शङ्खगोला भविष्यति तथा च भाजपायाः निर्वाचनमार्गचित्रम् अपि दृश्यते। समग्रतया इदानीं भाजपा पूर्णनिर्वाचनविधाने भविष्यति तथा च काङ्ग्रेसस्य राहुलगान्धी राज्ये आगमनात् पूर्वं राजनैतिकदावान् कर्तुं पश्चात्तापं न करिष्यति। यतो हि भाजपा २०१८ तमस्य वर्षस्य निर्वाचनपरिणामान् विस्मर्तुं न शक्तवती अस्ति।