
नवदेहली । दिल्ली-वक्फ-मण्डलस्य कार्यानुष्ठानस्य कथित-वित्तीय-दुरुपयोगस्य अन्य-अनियमितानां च विषये सोमवासरे दिल्ली-न्यायालयेन आम-आदमी-पक्षस्य विधायकं अमानतुल्लाह-खानस्य १४ दिवसीय-न्यायिक-निग्रहे प्रेषितम्। खानः १६ सितम्बर् दिनाङ्के गृहीतः । प्रथमवारं भ्रष्टाचारविरोधीशाखायाः (ACB) पञ्चदिनानि यावत् तस्य प्रश्नः कृतः तदनन्तरं सः राउस् एवेन्यू न्यायालये उपस्थापितः। यस्य अनुमतिः न्यायालयेन २१ सितम्बर् दिनाङ्के अभवत्।
भ्रष्टाचार विरोधी शाखा शीर्ष सूत्रानुसार प्रकरणे जनवरी २०२० तमे वर्षे प्रथमः प्राथमिकी दर्जः अभवत् । पश्चात् अस्मिन् प्रकरणे भ्रष्टाचारनिवारणकानूनस्य धारा १३ अपि च आईपीसी इत्यस्य धारा ४०९ अपि योजिताः। द्विवर्षीयस्य प्रकरणस्य अनन्तरं १६ सितम्बर् दिनाङ्के भ्रष्टाचारविरोधीशाखायाः विधायकस्य आह्वानं कृतम्, यदा सः स्वसम्बद्धेषु चतुर्षु स्थानेषु समानान्तर-अभियानानि कृत्वा अनेकस्थानेषु आक्षेपार्हं सामग्रीं प्राप्तवान्। अधिकारिणां मते खानः दिल्ली-सर्वकारस्य अनुदान-सहायता-सहितं दिल्ली-वक्फ-मण्डलस्य धनस्य अपि दुरुपयोगं कृतवान् इति कथितम्।
चतुर्षु स्थानेषु एसीबी-अभियानानां समये २४ लक्षं रुप्यकाणि प्राप्त कृत्वा अवैध-अनुज्ञापत्रं विना द्वौ शस्त्रौ, कारतूसः, गोलाबारूदः अपि प्राप्ता: । शुक्रवासरे एसीबी-दलेन गुप्तचर-स्रोताभ्यां सूचना प्राप्ता आसीत् यत् अमानतुल्लाह-पत्न्याः मरियमस्य गृहे अपि अवैधशस्त्राणि धनं च स्थापितानि सन्ति, तदनन्तरं एसीबी-दलेन अमनतुल्लाह-पत्न्याः मरियम-महोदयायाः गृहे छापेपं कर्तुं प्राप्तम्। एसीबी इत्यनेन मरियमस्य गृहात् किमपि न प्राप्तम् किन्तु यदा एसीबी-दलेन मरियमं स्वस्य दूरभाषं दर्शयितुं पृष्टम्। एसीबी-दलेन मरियमस्य दूरभाषस्य गैलरी उद्घाटितमात्रेण एसीबी-दलेन नोट्-समूहः, पिस्तौलस्य चित्रं च प्राप्तम् ।
उल्लेखनीयम् यत् यस्य अनन्तरं एसीबी-संस्थायाः अन्वेषणं प्रगतम्, एसीबी-संस्थायाः शय्यायाः समये शय्यायाम् उपरि शयानं पत्रं पुनः प्राप्तम् यस्मिन् नोट्-पिस्तौल-पुटयोः फोटो गृहीतम् आसीत् परन्तु मरियमस्य गृहात् धनं, पिस्तौलं च न प्राप्तम्। शुक्रवासरे एसीबी इत्यनेन अमनतुल्लाहखानस्य तस्य सहकारिणां च निगूढस्थानात् शस्त्राणि धनं च प्राप्तम् आसीत्।