
श्रीनगरस्य परिम्पोराक्षेत्रे सेना, श्रीनगरपुलिसः, सीआरपीएफ इत्यादीनां सुरक्षाबलानाम् संयुक्तदलेन आईईडी विस्फोटकयन्त्राणां पत्ताङ्गीकरणं कृत्वा नष्टं कृतम् अस्ति। सूचनानुसारं सोमवासरे प्रातःकाले परिम्पोराक्षेत्रे शङ्कितं पुटं प्राप्य हलचलः अभवत्। अस्मिन् पुटके आईईडी विस्फोटकाः शङ्किताः आसन्। यदा एतत् पुटं पुलिसैः, सीआरपीएफ-सेनादलेन च अन्वेषणं कृतम् तदा तस्मिन् यूरिया-गैस-सिलिण्डराणि प्राप्तानि । परन्तु सुरक्षाकारणात् ते नष्टाः अभवन् ।
बन्दिपोरानगरे अपि विस्फोटकाः प्राप्ताः, नष्टाः
अस्मिन् क्षेत्रे सुरक्षा सुदृढा कृता इति पुलिस कथयति। पूर्वं १९ अक्टोबर् दिनाङ्के कुपवाड़ामण्डले अपि विस्फोटकाः बन्दीपोराक्षेत्रे अपि प्राप्ताः आसन्। बन्दिपोरा रोडस्य अहस्टिङ्गो क्षेत्रे सुरक्षाबलाः १८ किलोग्रामं आईईडी बरामदं कृतवन्तः आसन्। आईईडी इत्यस्य नाशार्थं बम्बनिष्कासनदलम् आहूतम् । यस्य कारणेन एकः प्रमुखः दुर्घटना निवारितः।
सुरक्षाबलं लक्ष्यं कर्तुं आतङ्कवादिनः एतत् आईईडी विस्फोटकं रोपितवन्तः आसन्, येन यदा भारतीयसैनिकाः अस्मिन् मार्गे गच्छन्ति तदा तेषां विस्फोटः कर्तुं शक्यते स्म । परन्तु सुरक्षाबलानाम् शीघ्रतायाः कारणात् आतङ्कवादिनः अभिप्रायः पराजिताः, आईईडी इत्यस्य ज्ञातं च अभवत् ।
आतङ्कवादिनः पूर्वमेव आईईडी संयंत्रस्य स्थापनायाः कार्यं कृतवन्तः
अस्मात् पूर्वमपि बहुवारं अभवत् यदा आतङ्कवादिनः आईईडी रोपयन्ति स्म। परन्तु सतर्कसुरक्षाबलाः किमपि अप्रियं घटितुं पूर्वं तस्य नाशं कृतवन्तः। अद्यैव जम्मू-कश्मीरस्य रामबन्-मण्डले सुरक्षाबलैः वने एकस्मिन् पुटके स्थापितानि त्रीणि आईईडी विस्फोटकानि बरामदानि आसन्।
एवं प्रकारेण आतङ्कवादिनः सम्भाव्यविस्फोटस्य अभिप्रायः सुरक्षाबलैः नष्टाः अभवन् । अधिकारिणां मते विस्फोटकानाम् अतिरिक्तं पुटके त्रयाणां सेतुनां चित्राणि अपि प्राप्तानि। यस्य कारणात् एते सेतुः पुटं त्यक्त्वा आतङ्कवादिनः लक्ष्यं आसीत् इति भाति।
ततः पूर्वं अक्टोबर्-मासस्य ८ दिनाङ्के जम्मू-कश्मीर-देशस्य कठुआ-नगरे त्रीणि आईईडी इत्यादीनि, चिपचिपा-बम्बानि च प्राप्तानि आसन् । जम्मू अञ्चलस्य अपरपुलिसमहानिदेशकः मुकेशसिंहः कथितवान् आसीत् यत् 2 अक्टोबर् दिनाङ्के कथुआतः जैश-ए-मोहम्मदस्य एकः आतङ्कवादी गृहीतः। तस्यैव प्रकटीकरणानन्तरं एतत् पुनर्प्राप्तिः कृता ।