
इसरो इत्यनेन स्वस्य भारीतमस्य रॉकेट् LVM3 इत्यस्मिन् ३६ ब्रॉडबैण्ड् संचार उपग्रहाः प्रक्षेपिताः । अस्मात् पूर्वं अस्य रॉकेटस्य विषये अपि ज्ञातुं महत्त्वपूर्णम् अस्ति । प्रायः ४३.५ मीटर् दीर्घस्य अस्य रॉकेटस्य प्रक्षेपणप्रक्रिया रविवासरे (२३ अक्टोबर्) रात्रौ १२.०७ वादने आन्ध्रप्रदेशस्य श्रीहरिकोटानगरस्य सतीशधवन-अन्तरिक्षकेन्द्रात् सम्पन्नम्।
LVM3 रॉकेट् ८००० किलोग्रामपर्यन्तं उपग्रहान् वहितुं समर्थेषु गुरुतमेषु उपग्रहेषु अन्यतमः इति कथ्यते । रविवासरस्य प्रक्षेपणं अपि महत्त्वपूर्णम् आसीत् यतः LVM3-M2 मिशनं इसरो इत्यस्य व्यावसायिकशाखा न्यूस्पेस् इण्डिया लिमिटेड् इत्यस्य प्रथमं समर्पितं व्यावसायिकमिशनम् अस्ति। अन्तरिक्षसंस्थायाः अनुसारम् अस्मिन् अभियाने वनवेब् इत्यस्य ३६ उपग्रहैः सह सर्वाधिकं भारयुक्तं पेलोड् गृहीतम् अस्ति, यत् ५,७९६ किलोग्राम पेलोड् युक्तं प्रथमं भारतीयं रॉकेट् अभवत्
उपग्रहः निम्नपृथिवीकक्षायां भवति
इदं प्रक्षेपणं LVM3 कृते अपि प्रथमम् अस्ति, यत् उपग्रहान् भू-समकालिक-स्थानांतरण-कक्षायाः (GTO) विरुद्धं निम्न-पृथिवी-कक्षायां (पृथिव्याः १,२०० कि.मी. उपरि) स्थापयति इसरो वैज्ञानिकाः GSLV-MK III इत्यस्मात् प्रक्षेपणवाहनस्य पुनर्नामकरणं LVM3-M2 इति कृतवन्तः यतः नवीनतमः रॉकेट् GTO मध्ये 4,000 किलोग्रामवर्गस्य उपग्रहान् तथा 8,000 किलोग्राम पेलोड्.LEO मध्ये प्रक्षेपितुं समर्थं वहति। GSLV-Mk III इत्यनेन पूर्वं चन्द्रायण-2 सहितं चत्वारि सफलानि मिशनानि कृतानि सन्ति।
त्रिचरणीय रॉकेट
नवीनप्रक्षेपणवाहनेन सह LVM3-M2 मिशनं इसरो इत्यस्मै स्वस्य विश्वसनीयकार्यघोषेण Polar Satellite Launch Vehicle (PSLV) इत्यनेन उपग्रहान् निम्नपृथिवीकक्षासु स्थापयितुं एकं प्रोत्साहनं दास्यति। LVM3-M2 इति त्रिचरणीयः रॉकेट् अस्ति । अस्मिन् तत्र द्वौ ठोसमोटरपदौ भवतः एकः द्रवप्रणोदकः करचरणः च अस्ति। अपि च मध्ये क्रायोजेनिकपदम् अस्ति ।
आगामिवर्षे अधिकानि उपग्रहाणि प्रक्षेपणानि भविष्यन्ति
यूके-देशे स्थितस्य न्यूस्पेस् इण्डिया लिमिटेड् तथा नेटवर्क एक्सेस एसोसिएट्स् लिमिटेड् (वनवेब लिमिटेड्) इत्येतयोः मध्ये व्यावसायिकव्यवस्थायाः भागरूपेण एतत् मिशनं क्रियते कम्पनी निम्नपृथिवीकक्षायां ६४८ उपग्रहाणां समूहं कार्यान्वितुं कुर्वती अस्ति । इस्रो इत्यनेन उक्तं यत् रविवासरे ३६ उपग्रहाः प्रक्षेपिताः, २०२३ तमस्य वर्षस्य आरम्भे अन्यः उपग्रहसमूहः कक्षायां स्थापयितुं शक्यते इति अपेक्षा अस्ति।