Kargil : पीएम मोदी सोमवासरे प्रातःकाले कारगिलं गत्वा देशस्य सैनिकैः सह दीपावलीम् आचरति। महत्त्वपूर्णं यत् २०१४ तमे वर्षे सत्तां प्राप्तवान् ततः परं सः दीपावली-उत्सवस्य कृते अनेकेषु सैन्यकेन्द्रेषु भ्रमणं कुर्वन् अस्ति । तत्सङ्गमे अस्मिन् समये दीपावली-अवसरेण पी.एम. सः अवदत् यत् बहुवर्षेभ्यः भवन्तः सर्वे मम कुटुम्बाः सन्ति। मम दीपावली माधुर्यं कान्तिं च भवद्भिः | सः अवदत् यत् पाकिस्तानेन सह कदापि युद्धं न अभवत् यत्र कारगिलः विजयध्वजं न उत्थापितवान्। इदं प्रकाशपर्वं विश्वस्य शान्तिमार्गं प्रशस्तं भवतु इति भारतस्य कामना अस्ति।
अर्थव्यवस्था सुदृढा भवेत् समाजः आत्मविश्वासेन परिपूर्णः भवेत् : मोदी
प्रधानमंत्री मोदी उक्तवान् यत् यदा सीमाः सुरक्षिताः भवन्ति, अर्थव्यवस्था सुदृढा भवति तथा च समाजः आत्मविश्वासेन परिपूर्णः भवति तदा राष्ट्रं सुरक्षितं भवति भारतस्य प्रतिष्ठा वैश्विकरूपेण वर्धिता अस्ति, सः अधिकवेगेन वर्धमानः अस्ति; एतत् च सम्भवं यतः एतत् बहिः अन्तः च शत्रुभिः सह सफलतया व्यवहारं करोति।
पीएम मोदी उक्तवान् यत् भ्रष्टाचारविरुद्धं निर्णायकं युद्धं प्रचलति, भ्रष्टाचारी कियत् अपि शक्तिशाली भवतु, सः न मुक्तः भविष्यति। सशस्त्रसेनासु महिलानां समावेशः अस्माकं सामर्थ्यं वर्धयिष्यति। सशस्त्रसेनानां दशकैः सुधारस्य आवश्यकता आसीत्, ये अधुना कार्यान्विताः सन्ति । राष्ट्रस्य सुरक्षायै ‘आत्मनिर्भरभारतम्’ अतीव महत्त्वपूर्णम् अस्ति; विदेशीयशस्त्रेषु, व्यवस्थासु च अस्माकं आश्रयः न्यूनतमः भवेत्। वयं कदापि युद्धं प्रथमः अपितु अन्तिमः विकल्पः इति न मन्यामहे। वयं शान्तिं विश्वसामः, परन्तु बलं विना शान्तिः न सम्भवति।
मोदी उक्तवान् यत् कारगिलनगरे अस्माकं सेना आतङ्कस्य फणं मर्दितवती अस्ति तथा च देशे विजयः एतादृशः दीपावलीधनः आसीत् यत् जनाः अद्यापि तं स्मर्यन्ते। राष्ट्रं तदा अमरं भवति यदा तस्य प्रजाः, तस्य वीरपुत्राः, पुत्राः च स्वबलस्य विषये पूर्णविश्वासं कुर्वन्ति। भवतः कारणात् देशवासिनः देशे शान्तिपूर्वकं वसन्ति, भारतस्य जनानां कृते सुखस्य विषयः अस्ति। यूक्रेनयुद्धकाले वयं दृष्टवन्तः यत् तत्र फसितानां अस्माकं नागरिकानां कृते अस्माकं राष्ट्रध्वजः कथं कवचः अभवत्। सम्पूर्णे विश्वे भारतस्य सम्मानः वर्धितः अस्ति। एतत् भवति यतोहि भारतं स्वस्य आन्तरिकबाह्यशत्रूणां विरुद्धं सफलतया अग्रभागं गृह्णाति।
प्रधानमन्त्रिणा अपि उक्तं यत् यदि भवान् सीमायां कवचरूपेण तिष्ठति तर्हि देशस्य अन्तः देशस्य शत्रुणां विरुद्धं कठोरतमं कार्यवाही क्रियते। विगतवर्षेषु प्रफुल्लितानां आतङ्कवादस्य, नक्सलवादस्य इत्यादीनां मूलानाम् उत्खननार्थं देशः निरन्तरं सफलप्रयत्नाः कुर्वन् अस्ति । सः अवदत् यत् एकदा नक्सलवादः देशस्य बृहत् भागं गृहीतवान् आसीत्, परन्तु अद्यत्वे सः व्याप्तिः संकुचति। अद्य राष्ट्रहिताय बृहत्तमाः निर्णयाः शीघ्रं कार्यान्विताः भवन्ति। दशकैः अनुभूयमानस्य सेनायाः प्रमुखसुधारस्य आवश्यकता अद्य स्थले प्रविशति।