
भारतजन्मनि ऋषिः सुनकः संयुक्तराज्यस्य (यूके) प्रधानमन्त्री अभवत् । यूके-देशस्य कन्जर्वटिव-पार्टि-पक्षेण ऋषि-सुनक्-पक्षः स्वनेतृत्वेन चयनितः अस्ति । दीपावली के अवसर पर सायं 6.30 बजे सुनक ऋषि का नाम घोषित किया गया। केवलं ४५ दिवसान् यावत् पीएम आसीत् लिज् ट्रस् इत्यस्य स्थाने ऋषिः भविष्यति।
सुनाक्, बोरिस् जॉन्सन्, पेनी मोर्डोण्ट् च अग्रिमस्य ब्रिटिश-पी.एम. जॉन्सन् निवृत्तः अभवत्, पेनी आवश्यकं समर्थनं संग्रहीतुं न शक्तवान् । सुनकः दौडतः बहिः आगतः एव यूके-देशस्य प्रथमः एशिया-प्रधानमन्त्री भवितुम् अर्हति स्म । ऋषिः दलस्य अन्तः प्रचण्डं समर्थनं प्राप्तवान् अस्ति।
लिज् ट्रस् इत्यस्य प्रस्थानेन सह भारतीयमूलस्य ऋषिसुनकस्य पीएम पदस्य दावः आसीत् । कतिपयमासाभ्यः पूर्वं कन्जर्वटिव-पक्षस्य अन्तः आयोजिते निर्वाचने पीएम-पदार्थं उभौ अपि परिश्रमं कृतवन्तौ, ऋषिः च द्वितीयः अभवत् । ऋषिसुनकः कन्जर्वटिव-सांसदानां प्रियः अस्ति, वित्तीयविषयेषु अपि सुबोधः अस्ति ।
वस्तुतः सः पूर्वं वित्तमन्त्री आसीत् । प्रधानमन्त्रिपदस्य निर्वाचने सः ट्रस् इत्यस्मै कठिनं स्पर्धां दत्तवान् । ब्रिटेनदेशे पीएम-पदस्य कृते अद्यतननिर्वाचने सामान्यजनस्य उपरि महङ्गानि दबावस्य न्यूनीकरणं महत् कार्यसूची जातम् आसीत् । एतादृशे परिस्थितौ लिज् ट्रस् प्रलोभनात्मकप्रतिज्ञां कृत्वा पीएम अभवत् किन्तु तस्याः कार्ययोजना असफलतां प्राप्तवती। अधुना सुनकः सामान्यजनस्य एतत् सर्वं मुक्तं कर्तुं कथं साहाय्यं करिष्यति इति द्रष्टव्यम् अस्ति।
पूर्वं सुनकः ट्वीट् कृतवान् आसीत् यत् ‘अस्माकं पुरतः अधिकानि आव्हानानि सन्ति। परन्तु यदि वयं सम्यक् विकल्पं कुर्मः तर्हि अवसराः असाधारणाः भवन्ति। मम कार्यस्य अभिलेखः अस्ति, अस्माकं समक्षं विद्यमानानाम् बृहत्तमानां समस्यानां निवारणाय स्पष्टा योजना अस्ति तथा च २०१९ तमस्य वर्षस्य घोषणापत्रे कृतानां प्रतिज्ञानां अनुसरणं करिष्यामि ।
केवलं ४५ दिवसान् यावत् सत्तायां स्थिता लिज् अल्पतमकालं यावत् ब्रिटेनदेशस्य प्रधानमन्त्री अभवत् । करकर्तनस्य प्रतिज्ञां कृत्वा एव ट्रस् सेप्टेम्बरमासस्य आरम्भे प्रधानमन्त्री अभवत् । परन्तु यदा सा २३ सेप्टेम्बर् दिनाङ्के लघुबजटम् आनयत् तदा तत्र कृताभिः प्रावधानैः वित्तीयविपण्ये एतादृशः हलचलः उत्पन्नः यत् युद्धविरामेन वित्तमन्त्रीं निष्कासयितव्यम् आसीत्।
ट्रस् ६ सितम्बर दिनाङ्के प्रधानमन्त्रिपदं स्वीकृतवान् तथा च २३ सितम्बर दिनाङ्के तस्य वित्तमन्त्री क्वासी क्वार्टेङ्गः लघुबजटम् आनयत्, यस्मिन् ४५ अरबं करकटनम् उक्तम् धनिकानां कृते करेषु ४५% पर्यन्तं कटौतिः कृतः यदा तु निर्धनानाम् कृते किमपि विशेषं नासीत् । एतेन आगामिषु सप्ताहेषु वित्तीयविपण्येषु अस्थिरता अभवत् ।
स्थितिः एतावता दुर्गता अभवत् यत् वित्तमन्त्री त्वरितरूपेण निष्कासयितुं अभवत्। नूतनः वित्तमन्त्री आगत्य एव बजटप्रावधानं निवृत्तवान्। एतेन ट्रस्-सर्वकारे प्रश्नाः उत्पन्नाः यत् न तु सः स्वस्य निर्वाचनप्रतिज्ञां पूरयितुं शक्नोति न च तेषां कार्ययोजना अस्ति । तदनन्तरं तस्य विरुद्धं विरोधः कन्जर्वटिव-पक्षस्य अन्तः एव तीव्रः अभवत् । प्रथमं वित्तमन्त्री, तत्कालीन भारतीयमूलगृहमन्त्री सुएला ब्रेवरमैन् इत्यनेन राजीनामा दत्ता । सः किं त्यागपत्रं दत्तवान्, मुक्ततया उक्तवान् यत् पीएम स्वस्य निर्वाचनप्रतिज्ञां पूर्णं कर्तुं न शक्नोति। एतेन ट्रस्-सर्वकारः पूर्णतया अस्थिरः अभवत् ।
२०१९ तमे वर्षे ब्रिटेनदेशे आयोजिते सामान्यनिर्वाचने कन्जर्वटिवपक्षः विजयी अभवत् । यद्यपि सामान्यनिर्वाचनं केवलं २०२५ तमवर्षपर्यन्तं एव भवितव्यम् अस्ति, परन्तु विपक्षी लेबरपक्षः मध्यावधिनिर्वाचनस्य आग्रहं कुर्वन् अस्ति। लेबरपक्षस्य नेता सर केयर स्टार्मर् इत्यनेन उक्तं यत् सामान्यनिर्वाचनमेव अस्य अशान्तितः बहिः गमनस्य एकमात्रं मार्गम् अस्ति।