राज्यसभा अध्यक्ष जगदीप धनखर: ‘बालविवाहनिषेधसंशोधनविधेयकः २०२१’ इति विषये विचारं कुर्वती संसदस्य स्थायीसमित्याः २४ अक्टोबर्तः संसदस्य कार्यकालं त्रयः मासान् यावत् विस्तारयितुं अनुमोदितम्। लोकसभा सचिवालय अनुसारम् ‘बालविवाहनिषेधसंशोधनविधेयकं २०२१’ इति विषये विचारं कुर्वन्तं संसदस्य शिक्षा, महिला, बालकं, युवानां, क्रीडाणां च स्थायीसमित्याः प्रतिवेदनं दातुं त्रयः मासाः विस्तारः दत्तः अस्ति, सः २४ अक्टोबर् २०२२ तः प्रभावी भविष्यति। तत्र उक्तं यत् राज्यसभा अध्यक्षेन समितिं त्रयः मासाः यावत् व्यापारस्य विस्तारः प्रदत्तः।
महत्त्वपूर्णं यत् बालविवाहनिषेधसंशोधनविधेयकं २०२१ गतवर्षे संसदस्य शीतकालीनसत्रे प्रस्तावितं आसीत्। अनेके विपक्षदलाः एतस्य विरोधं कृत्वा विधेयकं स्थायीसमित्याः कृते प्रेषयितुं आग्रहं कृतवन्तः, तदनन्तरं तत् विचारार्थं संसदस्य स्थायीसमित्याः कृते प्रेषितम्। विधेयकं महिलानां विवाहस्य आयुः २१ वर्षाणि यावत् वर्धयितुं प्रयतते येन पुरुषाणां सममूल्यं कर्तुं शक्यते। सम्प्रति बालिकानां विवाहस्य न्यूनतमं वयः १८ वर्षाणि भवति ।
तदनुसारं सप्त व्यक्तिगतन्यायानां संशोधनं करणीयम् इति उक्तम् अस्ति । अस्मिन् भारतीय ईसाई विवाह अधिनियम 1872, विशेष विवाह अधिनियम 1954, पारसी विवाह एवं तलाक अधिनियम 1936, मुस्लिम (निजी) कानून का अनुप्रयोग अधिनियम 1937, विवाह तलाक अधिनियम 1954, हिन्दू विवाह अधिनियम 1955 एवं विदेशी विवाह अधिनियम 1969 समाविष्टाः सन्ति ।
विधेयकेन उक्तं यत् संविधानेन मौलिकअधिकारस्य भागत्वेन लैङ्गिकसमानतायाः गारण्टी दत्ता अस्ति तथा च लैङ्गिकस्य आधारेण भेदभावस्य निषेधस्य गारण्टी दत्ता अस्ति। अतः वर्तमान विधानेषु स्त्रीपुरुषयोः विवाहयोग्यवयसः लैङ्गिकसमानतायाः संवैधानिकजनादेशः पर्याप्तरूपेण न सुनिश्चितः भवति । तत्र उक्तं यत् उच्चशिक्षाप्राप्तेः, व्यावसायिकशिक्षा, मनोवैज्ञानिकपरिपक्वतायाः विषये महिलाः प्रायः प्रतिकूलस्थितौ अवशिष्टाः भवन्ति तथा च एतादृशी स्थितिः महिलानां पुरुषाणां उपरि निर्भरतां जनयति। विधेयकस्य अनुसारे तादृशेषु स्वास्थ्य एवं महिलाओं के कल्याण सशक्तिकरण-कल्याण-दृष्ट्या पुरुषाणां समान-अवकाशान् सुनिश्चितं कर्तुं आवश्यकम् अस्ति ।