अरुणाचलप्रदेशराजधानी इटानगरस्य समीपे नहरलागुनदैनिकबाजारे मंगलवासरे प्रातःकाले अग्नौ न्यूनातिन्यूनं ७०० दुकानानि आतङ्कितानि। पुलिस ने यह जानकारी दी। सः अवदत् यत् अग्निविषये सूचना प्रातः चतुर्वादनस्य समीपे प्राप्ता।
पुलिसेन उक्तं यत् एतत् राज्यस्य प्राचीनतमं विपण्यं अस्ति तथा च अरुणाचलप्रदेशराजधानी इटानगरात् प्रायः १४ कि.मी दूरे नाहरलागुने अग्निशामकस्थानकस्य समीपे स्थितम् अस्ति। दीपावली-उत्सवस्य समये प्रज्वलितानां पटाखाभ्यः वा दियाभ्यः वा अग्निः आरब्धः इति शङ्का अस्ति इति पुलिसेन उक्तम्।
सः दावान् अकरोत् यत् अग्निशामकविभागेन तत्क्षणं कार्यवाही कृता किन्तु वेणुकाष्ठैः निर्मिताः दुकानाः शुष्कवस्तूनि पूरिताः, अतः अग्निः द्रुतगत्या प्रसृतः। आतङ्किताः दुकानदाराः अग्न्याः यत् उद्धारं कर्तुं शक्यते स्म तत् रक्षितुं प्रयतन्ते स्म, परन्तु असिलिण्डरेषु विस्फोटानां कारणेन अग्निः भयंकरं रूपं गृहीतवान् । अग्निशामकं निवारयितुं त्रीणि अग्निशामकाः सेवायां निपीडिताः, येषु एकं इटाननगरात् आनीतं, घण्टाभिः प्रयत्नानन्तरं अग्निः नियन्त्रणे कृतः इति पुलिसैः उक्तम्। सः अवदत् यत् अग्निना क्षतिः भवति तस्य मूल्याङ्कनं क्रियते किन्तु कोटिरूप्यकाणां हानिः अभवत् इति आशङ्का वर्तते।
पुलिस अधीक्षकः (राजधानी) जिम्मी चिरामः अवदत् यत् अग्निशामकविभागेन अन्वेषणस्य अनन्तरमेव अग्निप्रकोपस्य कारणं ज्ञास्यति। अग्निविषये सूचनां प्राप्य समीपस्थं अग्निशामकस्थानकं प्राप्तवन्तः परन्तु तत्र कोऽपि कर्मचारी उपस्थितः नासीत् इति दुकानदाराः आरोपितवन्तः। अग्निशामकाः आगत्य अग्निशामके जलं नासीत् इति सः दावान् अकरोत् । अग्निशामकदलस्य कर्मचारिभिः जलं पूरयितुं दूरं गन्तुं भवति स्म, ते प्रातः ५ वादने एव पुनः आगन्तुं शक्नुवन्ति इति दुकानदाराः आरोपितवन्तः, तावत्पर्यन्तं अधिकांशः विपण्यं अग्निना आच्छादितः आसीत्
नहरलागुन् बाजार कल्याण समिति अध्यक्ष: किपा नाई उक्तवान् यत् पुलिस अपि न कार्यम् अकरोत् ।सर्वे स्वकर्तव्यनिर्वहणात् निष्कासयेत्। इटानगरस्य विधायकः टेची कासो इत्यनेन पत्रकारैः उक्तं यत् राज्यसर्वकारेण एसीसी एण्ड आई इत्यनेन सह सहकार्यं कृत्वा अस्य मार्केटस्य पुनर्निर्माणं भविष्यति।