
यदा यदा ग्रहणं भवति तदा द्विविधं भवति – चन्द्रग्रहणं सूर्यग्रहणं च । वस्तुतः अस्माकं सौरगङ्गायां सूर्यस्य, चन्द्रस्य, पृथिव्याः च मध्ये विशेषाः परिस्थितयः सन्ति, ये वर्षे अनेकवारं निर्मिताः भवन्ति । कदाचित् एते संयोगाः अतीव विशिष्टाः भवन्ति अपि च अत्यन्तं प्रबलः प्रभावः भवति यदि ग्रहणे धर्मक्रियाः स्थगिताः भवन्ति तर्हि ज्योतिषशास्त्रं तस्य व्याख्या भिन्नरूपेण करोति। विज्ञानं तस्य विषये किं वदति, एतानि खगोलीयघटनानि कथं पश्यति इति ज्ञातव्यम्।
खगोलशास्त्रानुसारेण चन्द्रः पृथिव्याः सूर्यस्य च मध्ये गच्छति चेत् सूर्यग्रहणस्य एकः प्रकारः भवति । पृथिव्याः दृष्टे सूर्यः पूर्णतया अंशतः वा चन्द्रेण आवृतः भवति । अस्य अर्थः अस्ति यत् प्रायः पृथिव्याः सूर्यस्य च अक्षे परिभ्रमन् पृथिव्याः सूर्यस्य च मध्ये प्रत्यक्षः सम्बन्धः भवति । उभौ परस्परं पश्यतः, परन्तु अस्मिन् भ्रमणकाले बहुवारं चन्द्रः द्वयोः मध्ये आगच्छति । तदा सूर्यात् पृथिव्यां आगच्छन्तं प्रकाशे तस्य किञ्चित् वा अधिकं वा प्रभावः अवश्यमेव भवति।
कदाचित् एषः प्रभावः अतीव लघुः कदाचित् घण्टाभिः च भवति । एकदा सूर्यः केषुचित् भागेषु पृथिव्याः कतिपयेषु दिनेषु न दृश्यते स्म । क्वचिद् आच्छादयति चन्द्रमा यथा वलयं प्रारभते । नग्ननेत्रेण न द्रष्टव्यमिदं प्रकाशं तीव्रम् । अस्मिन् वर्षे सूर्यग्रहणम् अपि तथैव अस्ति। नग्ननेत्रेण न द्रष्टव्यमिति वैज्ञानिकाः अपि उपदेशं ददति।
भौतिकशास्त्रस्य दृष्ट्या यदा चन्द्रः सूर्यस्य पृथिव्याः च मध्ये आगच्छति तदा चन्द्रस्य पृष्ठतः सूर्यस्य प्रतिबिम्बं किञ्चित्कालं यावत् आच्छादितं भवति । एषा घटना सूर्यग्रहणं कथ्यते । पृथिवी सूर्यं परितः परिभ्रमति चन्द्रः च पृथिवीं परितः परिभ्रमति । क्वचिद् सूर्यस्य पृथिव्याः मध्ये चन्द्रमायाति । यदा चन्द्रः सूर्यप्रकाशं अवरुद्धं करोति तदा तस्य छाया पृथिव्यां प्रसरति । एतत् सर्वदा अमावस्यां भवति। अस्मिन् वर्षे दीपावली-पश्चात् तत्क्षणमेव सूर्यग्रहणं भवति अर्थात् परदिने एव, अतः एव २६ अक्टोबर्-दिनाङ्के गोवर्धनपूजा भविष्यति । सूर्यग्रहणं सायं ०४:२२ वादनात् आरभ्य प्रायः सार्धघण्टापर्यन्तं स्थास्यति।
कियत्कालं याति सूर्यस्य पुरतः सोमस्य गमनम्
वैसे, अस्मिन् समये यत् सूर्यग्रहणं भवति तत् निश्चितरूपेण पूर्णग्रहणम् अस्ति, परन्तु पृथिव्याः अत्यल्पेषु क्षेत्रेषु एतत् द्रष्टुं शक्यते । यदा यदा सर्वथा ग्रहणं भवति तदा सूर्यस्य पुरतः चन्द्रस्य गमनाय प्रायः द्वौ घण्टाः यावत् समयः भवति । एतादृशे अवस्थायां किञ्चित्कालं यावत् दिवसः रात्रौ इव दृश्यते इति आरभते । आकाशः कृष्णः भवति।
1. पूर्णसूर्यग्रहणम् – पूर्णसूर्यग्रहणं तदा भवति यदा चन्द्रः पृथिव्याः अत्यन्तं समीपे एव स्थित्वा पृथिव्याः सूर्यस्य च मध्ये आगच्छति। चन्द्रः स्वच्छायाक्षेत्रे पृथिवीं सम्पूर्णतया आच्छादयति ।
2. आंशिकसूर्यग्रहणम् – आंशिकसूर्यग्रहणे यदा चन्द्रः सूर्यस्य पृथिव्याः च मध्ये एतादृशरीत्या आगच्छति यत् पृथिव्याः सूर्यस्य किञ्चित् भागः एव न दृश्यते तदा चन्द्रः केवलं किञ्चित् भागं ग्रहीतुं समर्थः भवति तस्य छायायां सूर्यः ।
3. कुण्डलाकारः सूर्यग्रहणम् – कुण्डलाकारः सूर्यग्रहणे यदा चन्द्रः पृथिव्याः दूरं स्थित्वा पृथिव्याः सूर्यस्य च मध्ये आगच्छति तदा अर्थात् चन्द्रः सूर्यं एतादृशरीत्या आच्छादयति यत् केवलं सूर्यस्य मध्यभागः एव comes in the shadow region and पृथिवीतः दृष्ट्वा सूर्यः पूर्णतया चन्द्रेण आवृतः न दृश्यते, किन्तु सूर्यात् बहिः क्षेत्रस्य प्रकाशात् कङ्कणरूपेण वा वलयरूपेण वा प्रकाशमानः दृश्यते ।
सूर्यग्रहणापेक्षया चन्द्रग्रहणानि किमर्थम्
मन्यते यत् किन्तु विज्ञानं वदति यत् चन्द्रग्रहणापेक्षया अधिकानि सूर्यग्रहणानि सन्ति। अत्र ४ सूर्यग्रहणानां ३ चन्द्रग्रहणानां च अनुपातः भवति । चन्द्रग्रहणानि यत् कारणं अधिकं दृश्यन्ते तत् अस्ति यत् ते पृथिव्याः अर्धाधिकभागे दृश्यन्ते, सूर्यग्रहणानि तु पृथिव्याः विशाले भागे दृश्यन्ते, प्रायः शतमाइलात् न्यूनविस्तारं द्वौ त्रयः सहस्रमाइलदीर्घं च
विश्वस्य वैज्ञानिकानां कृते एषः अवसरः उत्सवात् न्यूनः नास्ति । एषः एव समयः यदा खगोलशास्त्रे बहवः अद्भुताः अद्भुताः च घटनाः भवन्ति । वैज्ञानिकाः नूतनतथ्येषु कार्यं कर्तुं अवसरं प्राप्नुवन्ति। १९६८ तमे वर्षे लार्कैर् नामकः वैज्ञानिकः सूर्यग्रहणस्य अवसरे प्राप्तस्य आविष्कारस्य साहाय्येन हीलियमवायुस्य उपस्थितिम् आविष्कृतवान् ।