भारतस्य जम्मू-कश्मीर-कब्जस्य ७५ वर्षाणां समाप्तेः अनन्तरं मुस्लिम-सङ्गठनम् ओआईसी (Organization of Islamic Cooperation) इत्यनेन पुनः विषं उगलितम् अस्ति । ओआइसी इत्यनेन उक्तं यत् भारतेन जम्मू-कश्मीरे अनुच्छेदः ३७० पुनः प्रवर्तनीयः। भारतसर्वकारः जम्मू-कश्मीरस्य जनसांख्यिकीयस्थितौ परिवर्तनं कर्तुं प्रयतते इति संस्थायाः आरोपः अस्ति।
संस्थायाः आरोपः अस्ति यत् भारतेन अवैधरूपेण एकपक्षीयरूपेण च पंच अगस्त 2019 दिनाङ्के कार्यवाही कृत्वा जम्मू-कश्मीरस्य कानूनी स्थितिः परिवर्तिता। एतानि पदानि स्थगयित्वा निर्णयं निवृत्तं कर्तुं संस्थायाः अनुरोधः कृतः अस्ति। जम्मू-कश्मीरं विवादितक्षेत्रं वर्णयन् ओआइसी-संस्थायाः आरोपः अस्ति यत् भारतं क्षेत्रं परिवर्तयितुं प्रयतते, यत् सम्यक् नास्ति।
संस्थायाः आरोपाः कृताः इति पूर्वमपि
पाकिस्तानस्य आज्ञानुसारं ओआइसी-समित्याम् निर्गतं वक्तव्यं प्रथमवारं न भवति। पूर्वं अपि ओआइसी-सभासु भारतस्य विरुद्धं एतादृशाः आरोपाः कृताः सन्ति । पाकिस्तानस्य उपक्रमेण ओआइसी-समागमेषु भारतपक्षतः कश्मीरस्य आलोचना पूर्वमेव अभवत् ।
As 27 October 2022 marks the completion of 75 years of the occupation of the #Indian Illegally Occupied Jammu and #Kashmir, the #OIC General Secretariat reiterates its full solidarity with the people of Jammu and Kashmir in their quest for the right to self-determination. pic.twitter.com/3CRElQfATx
— OIC (@OIC_OCI) October 26, 2022
ओआईसी विषये ज्ञातव्यम्
वयं भवद्भ्यः वदामः यत् ओआईसी अर्थात् इस्लामिकसहकारस्य संगठनं मुस्लिमदेशानां संस्था अस्ति, यस्य सदस्यत्वेन विश्वस्य ५७ मुस्लिमबहुलयुक्ताः देशाः सन्ति ओआइसी-सङ्घस्य वर्चस्वं सऊदी अरब-देशस्य तस्य मित्रराष्ट्रानां च अस्ति । विश्वे अन्तर्राष्ट्रीयशान्तिं सौहार्दं च निर्वाहयन् मुसलमानानां हितस्य रक्षणं कर्तुं ओआइसी इत्यस्य उद्देश्यम् अस्ति । अस्य समूहस्य सदस्याः केवलं मुस्लिमदेशाः एव भवितुम् अर्हन्ति । सदस्यदेशान् विहाय रूस, थाईलैण्ड् इत्यादिषु केषुचित् लघुदेशेषु अस्मिन् संस्थायां पर्यवेक्षकस्य स्थितिः अस्ति ।
पाकिस्तानदेशः भारतस्य विरोधं कुर्वन् आसीत्
२०१८ तमे वर्षे पाकिस्तानस्य कारणात् भारतेन ओआइसी-मध्ये पर्यवेक्षक-पदवी न प्राप्ता । ततः बाङ्गलादेशः सुझावम् अयच्छत् यत् विश्वे मुसलमानानां कुलजनसंख्यायाः १० प्रतिशताधिकाः जनाः भारते एव निवसन्ति, अतः भारतं पर्यवेक्षकपदवीं दातव्यम् इति । परन्तु पाकिस्तानस्य विरोधात् एतत् सम्भवं न जातम् । परन्तु २०१९ तमे वर्षे ओआइसी-सदस्यदेशानां विदेशमन्त्रिणां सभायां भारतस्य तत्कालीनविदेशमन्त्री सुषमास्वराजः प्रथमवारं सम्मानातिथिरूपेण सभायां उपस्थिता आसीत् ।