जगदीश डाभी
मुम्बई । (sanskritvarta) प्राप्तवार्तानुसारम् अस्मिन् वर्षे महोत्सवे सर्वोत्तमचलच्चित्रपुरस्कारार्थं ग्रैंड प्रिक्स-पुरस्काराय स्पर्धां कृत्वा ‘सना’ इति एकमेव भारतीयं चलच्चित्रम् अस्ति । राधिका मदान: अभिनीतस्य निर्देशकस्य सुधांशु सरिया इत्यस्य आगामी चलचित्रस्य ‘सना’ इत्यस्य विश्वप्रीमियरस्य कृते २६ तमे टालिन ब्लैक नाइट्स् चलच्चित्रमहोत्सवे आमन्त्रितम् अस्ति।
उत्तरयुरोपस्य बृहत्तमेषु अन्यतमः वार्षिकोत्सवः एस्टोनियाराजधानीनगरे २०२२ तमस्य वर्षस्य नवम्बर्-मासस्य ११ दिनाङ्कात् नवम्बर्-मासस्य २७ दिनाङ्कपर्यन्तं भविष्यति । इति अस्मिन् वर्षे महोत्सवे सर्वोत्तमचलच्चित्रपुरस्कारार्थं ग्रैंड प्रिक्स-पुरस्काराय स्पर्धां कृत्वा ‘सना’ इति एकमेव भारतीयं चलच्चित्रम् अस्ति ।
एकस्याः हठिनी महत्त्वाकांक्षिणी महिलायाः (राधिका) विषये सम्बन्धनाटकम् अस्ति, या एकस्य असमाधानस्य आघातस्य कारणेन आन्तरिकयुद्धं कुर्वती । अस्मिन् पूजा भट्ट:, सोहुम शाह:, शिखा तलसानिया, निखिल खुराना, नवनीत निशान: च प्रमुखभूमिकासु अपि अभिनयम् वर्तन्ते । सुधांशु सरिया इत्यस्याः अद्यैव जङ्गली पिक्चर्स् इति शीर्षकेण निर्मितस्य महिलामुख्यजासूसीनाटकस्य निर्देशकत्वेन घोषितम्।
सः अमेजन प्राइम इत्यस्य कृते युवा-वयस्क-प्रदर्शनस्य लेखनं, सह-निर्देशनं, शो-सञ्चालनं च करोति, नेटफ्लिक्स् कृते ‘दिल्ली क्राइम् सीजन 3’ इत्यस्य सह-निर्माणं लेखनं च करोति । इति राधिका मदानस्य “सना” इति चलच्चित्रस्य विश्वप्रिमियरं नवम्बर मासस्य २६-तमे दिनांके टालिन ब्लैक नाइट्स् चलच्चित्रमहोत्सवे भविष्यति ।