
Chhath Puja 2022: छठ पूजा प्रारब्ध। अद्य अर्थात् २९ अक्टोबर् दिनाङ्कः खरना अस्ति । ३० अक्टोबर् दिनाङ्के अस्तं सूर्याय अर्घ्यः अर्पितः भविष्यति, परेण दिने प्रातः ३१ अक्टोबर् दिनाङ्के उदयमानस्य सूर्याय अर्घ्यस्य अर्पणं कृत्वा छठपूजायाः समाप्तिः भविष्यति। अस्य उत्सवस्य आरम्भः अक्टोबर् २८ दिनाङ्कात् नहाय-खयदिने आरभ्यते । छठः षष्ठमातुः सूर्यपूजनस्य च पर्वः । एषः हिन्दुधर्मस्य एतादृशः एकः उत्सवः अस्ति, यस्मिन् मूर्तिपूजा न अन्तर्भवति । अस्मिन् पूजने षष्ठमासस्य उपवासः क्रियते । अयं उपवासः कठिनतमेषु उपवासेषु अन्यतमः इति मन्यते ।
उल्लेखितम् यत् छठपूजायाः प्रथमदिनं नहय खाय इति नाम्ना प्रसिद्धम् अस्ति । अस्मिन् दिने उपवासं कुर्वन्तः स्त्रियः पुरुषाः च एकैकं भोजनं कृत्वा मनः शुद्धयन्ति । अस्मात् दिनात् गृहे शुद्धतायाः बहु पालनं भवति, लशुनस्य प्याजस्य च निर्माणं निषिद्धम् । स्नानदिने उपवासिनः लौकिकशाकं, चणदालं, तण्डुलं, मूला च खादन्ति ।
छठपूजायाः द्वितीयदिनं “खर्णा” इति नाम्ना प्रसिद्धम् अस्ति । अस्मिन् दिने उपवासः पूर्णदिनम् उपवासं करोति । खरना शुद्धि इत्यर्थः । खरना सायंकाले उपवासिनः गुडस्य खीरस्य प्रसादं कृत्वा पूजां कृत्वा दिवसपर्यन्तं उपवासं भङ्गयन्ति । अथ सर्वेषु प्रसादः वितरितः। एतस्य प्रसादस्य सेवनानन्तरं ३६ घण्टायाः उपवासस्य उपवासः आरभ्यते । अस्मिन् दिने नैवेद्यार्थं नूतनं मृत्तिकाचूल्हं, आम्रकाष्ठं च प्रयोक्तुं शुभं मन्यते ।
तृतीये दिने सायंकाले अस्तं सूर्यदेवाय अर्घ्यं समर्प्यते, यस्मात् कारणात् “सन्ध्यार्ध्या” इति कथ्यते । अस्मिन् दिने उपवासिनः प्रातःकाले सूर्योदयात् पूर्वं रात्रौ स्थापितं शर्करामिष्टान्नजलं पिबन्ति । तदनन्तरं परदिने अन्तिमार्घ्यं दत्त्वा एव जलं पिबितव्यं भवति । सन्ध्यार्घ्यदिने विशेषप्रकारस्य व्यञ्जनं “ठेकुवा” ऋतुफलानि च सूर्यदेवाय अर्पयन्ति, तस्मै क्षीरजलेन सह आर्घ्यं समर्प्यते। अस्मिन् वर्षे अक्टोबर् ३१ दिनाङ्के सन्ध्या अर्घ्यः दीयते।
अन्तिमार्घ्यं चतुर्थ्यां उदयमानाय समर्प्यते। उपवासं कुर्वन्तः महिलाः पुरुषाः च छठी मय्या सूर्यदेवं च स्वसन्ततिनां सम्पूर्णपरिवारस्य च सुखं शान्तिं च तेषां उपरि तस्य कृपां स्थापयितुं च प्रार्थयन्ति। तदनन्तरं उपवासः गृहदेवतान् पूजयति, ततः प्रसादभक्षणेन उपवासस्य समाप्तिम् करोति ।
ज्योतिशाचार्य पं. मनोजकुमार द्विवेदी इत्यनेन उक्तं यत् छठपर्वणि षष्ठी माता पूज्यते, यस्य उल्लेखः ब्रह्मवैवर्तपुराणे अपि अस्ति। आख्यायिकानुसारं प्रथमस्य मनुस्वयम्भुवस्य पुत्रस्य प्रियव्रतस्य राजानस्य सन्तानं नासीत् । अतः सः पूर्वं दुःखी आसीत् । महर्षि कश्यपः पुत्रप्राप्त्यर्थं राजानं यज्ञं कर्तुं प्रार्थितवान्। महर्षेः आदेशानुसारेण राजा यज्ञं कृतवान् । तदनन्तरं राज्ञी मालिनी पुत्रं जनयति स्म किन्तु दुर्भाग्येन बालकः मृतः जातः । तेन राजादयः कुटुम्बजनाः अतीव दुःखिताः अभवन् । अथ आकाशात् विमानम् अवतरत् यस्मिन् माता षष्ठी उपविष्टा आसीत्। यदा राजा तं प्रार्थितवान्, तदा सः परिचयं दत्त्वा अवदत् यत् – अहं षष्ठी देवी ब्रह्मणः मानसकन्या। संसारस्य सर्वबालान् रक्षामि वरं च ददामि निजबालानां । तदनन्तरं देवी मृतं बालकं प्रति हस्तं प्रसारयित्वा आशीर्वादं दत्त्वा तं जीवितं कृतवान् । अनेन देवीप्रसादेन राजा अतीव प्रसन्नः सन् षष्ठीदेवीं पूजयति स्म। तदनन्तरमेव क्रमेण एषा पूजा सर्वत्र प्रसृता इति विश्वासः ।
छठपूजा धार्मिक-सांस्कृतिक-आस्थायाः लोकप्रियः उत्सवः अस्ति । एषः एव उत्सवः यस्मिन् सूर्यदेवः पूज्यते, तस्मै अर्घ्यः भवति । हिन्दुधर्मे सूर्यपूजायाः विशेषं महत्त्वम् अस्ति । स एव देवता साक्षात् दृश्यते । वेदेषु सूर्यदेवः संसारात्मा उच्यते । सूर्यप्रकाशस्य अनेकरोगाणां नाशस्य सामर्थ्यम् अस्ति । सूर्यस्य शुभप्रभावेण व्यक्तिः स्वास्थ्यं, वेगं, आत्मविश्वासं च प्राप्नोति । वैदिकज्योतिषशास्त्रे सूर्यः आत्मा, पिता, पूर्वजः, मानः, उच्चसरकारीसेवा च कारकः इति कथ्यते । छठपूजायां सूर्यदेवं छठी माता च पूजयित्वा सन्तानं, सुखं, वांछितफलं च प्राप्यते। सांस्कृतिकदृष्ट्या छठपर्वस्य बृहत्तमं वैशिष्ट्यं तस्य सरलता, शुद्धता, प्रकृतेः प्रेम च अस्ति ।
वैज्ञानिक-ज्योतिष-दृष्ट्या छठ-उत्सवस्य महत्त्वम् अस्ति । कार्तिकशुक्लपक्षस्य षष्ठीतिथिः विशेषः खगोलशास्त्रीयः अवसरः अस्ति, यदा सूर्यः पृथिव्याः दक्षिणगोलार्धे स्थितः भवति । अस्मिन् काले सूर्यस्य पराबैंगनीकिरणाः सामान्यापेक्षया अधिकमात्रायां पृथिव्यां सङ्गृह्यन्ते । एतेषां हानिकारककिरणानाम् प्रत्यक्षः प्रभावः जनानां नेत्रयोः, उदरस्य, त्वचायाः च उपरि भवति । छठपर्वणि सूर्यदेवस्य पूजां कृत्वा अर्घ्यस्य अर्पणेन मनुष्याणां पराबैंगनीकिरणानाम् हानिः न भवेत्, अस्य कारणात् सूर्यपूजायाः महत्त्वं वर्धते।