
चीनदेशः साधुवेषेण इतः भारतं प्रति स्त्रियः प्रेषयित्वा गुप्तचर्याम् करोति। अस्मिन् प्रकरणे प्रथमं दिल्लीतः ततः हिमाचलप्रदेशस्य मण्डीतः चीनदेशस्य महिलागुप्तचरस्य गृहीतत्वं बृहत्तरस्य षड्यंत्रस्य भागः अस्ति। केन्द्रीय अन्वेषणसंस्थानां प्रश्नोत्तरे तेषां खतरनाकं प्रेरणापत्रं प्रकाशितम् अस्ति। वस्तुतः एतयोः महिलागुप्तचरयोः लक्ष्यं भारते निवसन्तः तिब्बतीजनाः आसन्, उद्देश्यं मिथ्याप्रचारस्य अथवा धनस्य आधारेण चीनदेशस्य पक्षे तेषां मस्तिष्कप्रक्षालनम् आसीत्।
एतयोः चीनीयमहिलागुप्तचरयोः माध्यमेन चीनदेशः भारते अग्रिमस्य दलाईलामायाः उत्तराधिकारिणः नियुक्तेः पूर्वं अत्रत्येषु बौद्धमठेषु चीनीयमृषावादस्य प्रचारं प्रसारयति स्म हिमाञ्चल-दिल्ली-नगरयोः गृहीतानाम् अस्याः महिलागुप्तचरत्रयस्य प्रश्नोत्तरे अनेके महत्त्वपूर्णाः प्रकाशनाः कृताः सन्ति ।
चीनदेशः नूतनस्य दलाईलामायाः नियुक्तौ स्वस्य हस्तक्षेपं इच्छति। ड्रैगन्स् इत्यस्य लक्ष्यं भवति यत् अग्रिमः दलाई लामा चीनदेशात् वा प्रो चीनदेशात् वा भवतु। एतदेव कारणं यत् चीनदेशः दिल्ली-हिमाचलप्रदेशयोः निवसतां तिब्बतीसमाजस्य जनानां मस्तिष्कप्रक्षालनं कर्तुं प्रयतते, यस्य कृते सः एताः महिलागुप्तचराः दीर्घकालं यावत् उपयुज्यमानः आसीत्।
दिल्लीपुलिसस्य विशेषप्रकोष्ठस्य एफआइआर-पत्रे लिखितम् अस्ति यत् “श्रीमती ड्यूटी आफिसर इन सर्विस, पुलिस स्टेशन स्पेशल सेल, दिल्ली।” एषः अनुरोधः अस्ति यत् अद्य मया विश्वसनीयस्रोतः सूचना प्राप्ता आसीत् यत् २०१९ तमे वर्षे चीनदेशस्य पासपोर्टसङ्ख्या E87857750 इत्यनेन भारतं गतवती, अधुना नेपालीनागरिकतां प्राप्तवती, कै रुओ इति चीनदेशस्य महिला डोल्मा लामा इत्यस्याः नामधेयेन भारते अस्ति .राष्ट्रविरोधी कार्येषु निवसति, तत्र संलग्नः च अस्ति।
उपर्युक्तां महिलां स्थगयित्वा अहं तस्याः परिचयं दलस्य च आङ्ग्लभाषायां कृत्वा तस्याः परिचयं कर्तुं पृष्टवान्, ततः महिला डोल्मा लामा, D/o कामी लामा रो काठमाण्डू, नेपाल इति नाम्ना परिचयं दत्तवती तथा च नेपाली नागरिकताप्रमाणपत्रसङ्ख्या २७- ०१ इति -70-06341, यत् आङ्ग्लभाषायां नेपालीभाषायां च अस्ति तथा च कै रुओ इत्यस्य फोटो अस्ति, दर्शितम्। लेडी हिन्दी वा नेपाली भाषा न जानाति। उपर्युक्ता महिला प्रश्नोत्तरे स्वीकृतवती यत् सा चीनीभाषां जानाति, चीनीयराहत्यपत्रे भारतीयवीजां प्राप्य २०१९ तमे वर्षे भारतम् आगता तथा च तस्याः वास्तविकं नाम कै रुओ अस्ति तथा च सा चीनदेशस्य हैनान् प्रान्तस्य अस्ति।
भारते यात्रा इतिहासः उपर्युक्तस्य महिलायाः पासपोर्टसङ्ख्या E87857750 इत्यस्मात् परीक्षितः आसीत्। यस्य अधुना FRRO कार्यालयात् उत्तरं प्राप्तम्, यस्मिन् लिखितम् अस्ति यत् E87857750 इति पासपोर्टसङ्ख्या Cai Ruo D/o Car Minguang, Place of Birth Hainan, Nationality China इत्यस्य नामधेयेन निर्गतम् अस्ति तथा च चीनीयस्य पासपोर्टः अस्ति। अस्मिन् पासपोर्टे कै रुओ १६.११.२०१९ दिनाङ्के भारतीयवीजाद्वारा भारतम् आगत्य २५.०१.२०२० दिनाङ्के रानीगञ्जसीमातः नेपालदेशं गतः।
लेडी कै रुओ अनकोन्वोन् व्यक्तिभिः सह सहकार्यं कृत्वा, नकली नेपाली नागरिकता प्रमाणपत्रं सज्जीकृत्य तस्य उपयोगेन च यत् नकली नामतः बहुमूल्यं सुरक्षा भवति, नकली नामतः वैध वीजा विना भारते आगत्य स्थातुं, अपराध धारा 1208 419/ 1208 पठा। 420/467/474 आईपीसी एवं 14 विदेशी अधिनियम।
विशेषप्रकोष्ठस्य प्रश्नोत्तरे दिल्लीतः गृहीता एषा चीनीमूलस्य महिला अपि हिमाचलप्रदेशस्य धर्मशाले चिरकालं यावत् निवसति इति ज्ञातम्। एषा चीनदेशस्य महिलाजासूसः दावान् करोति यत् सा बौद्धधर्मस्य अध्ययनार्थं भारतम् आगता आसीत् । एषा महिला दिल्लीमार्गेण काठमाण्डूनगरं गन्तुं प्रयतमाना आसीत् । ततः पूर्वं मजनूस्य तिलाक्षेत्रात् गृहीतम् आसीत् । महिलायाः मोबाईल-फोनः, इलेक्ट्रॉनिक-उपकरणं च न्यायिकपरीक्षायै प्रेषितम् अस्ति ।
एतादृशी कथा हिमाचलप्रदेशस्य मण्डीतः गृहीतेन चीनीमूलस्य महिलाजासूसेन पुलिसाय कथिता। मण्डी-नगरस्य एसपी-अनुसारं सा महिला चौतारा-नगरस्य प्रसिद्धे जोङ्गसर-मठ-तिब्बती-मठे प्रार्थनां कर्तुं बहाने सेप्टेम्बर-मासे आगता आसीत् । प्रायः २४ दिवसान् यावत् सः चौन्तरानगरे शिबिरं कृतवान् आसीत् । तस्मात् पुलिसेन अनेके अपराधप्रददस्तावेजाः प्राप्ताः, यत्र १.१० लक्षरूप्यकाणां भारतीय-नेपाली-मुद्रा, द्वौ मोबाईल-फोनौ च सन्ति । सुरक्षासंस्थाः महिलायाः पासपोर्टद्वयं धारयितुं सूचनां प्राप्तवन्तः। यदा एषा महिला चीनदेशस्य अस्ति, तदा सा नकली पासपोर्टद्वारा नेपालतः भारते प्रविष्टवती। तदनन्तरं अधुना आईबी सहितं देशस्य बहवः केन्द्रीयसंस्थाः चीनीयमहिलाभ्यां प्रश्नं कृतवन्तः।