Delhi-NCR AQI : दीपावलीतः परं दिल्ली-एनसीआर-संस्थायाः वायुस्वास्थ्यं क्षीणं जातम्, वायुगुणवत्ता ‘अतिदुर्बल’-वर्गे अस्ति । शनिवासरे प्रातःकाले दिल्लीविश्वविद्यालयक्षेत्रे वायुगुणवत्तासूचकाङ्कः ३५५, मथुरामार्गक्षेत्रे ३४०, नोएडा ३९२ च अभवत् । तत्सह आगामिषड्दिनानि यावत् विषाक्तवायुभ्यः निवृत्तिः प्राप्तुं आशा नास्ति इति भयम् अस्ति ।
अपरपक्षे नोएडा-नगरस्य ‘अति-दरिद्र’-वर्गे ३९२ इति एक्.क्यू.आइ. यत्र शुक्रवासरे दिल्लीनगरस्य प्रदूषणस्तरः ३५७ इति अभिलेखः अभवत्, यत् अस्य ऋतुस्य सर्वाधिकं मापितम् अस्ति। शुक्रवासरे दिल्ली-नगरेण सह गाजियाबाद-नोएडा-फरीदाबाद-सहितस्य एनसीआर-क्षेत्रे प्रदूषणस्य स्तरः अतीव दुर्बलः आसीत् । दिल्लीनगरे प्रदूषणस्य स्तरः अपि निरन्तरं वर्धमानः अस्ति । गतसायं एक्.क्यू.आई.
केन्द्रीयप्रदूषणनियन्त्रणमण्डलस्य अनुसारं दिल्लीनगरस्य वायुगुणवत्ता शुक्रवासरे अतीव दुर्बलवर्गे एव अभवत् । तस्मिन् एव काले अक्टोबर् २९ तः ३१ पर्यन्तं वायुगुणवत्ता अत्यन्तं दुर्बलवर्गे एव तिष्ठति इति अपेक्षा अस्ति । आगामिषड्दिनानि अपि वायुगुणवत्ता बहुधा ‘अतिदुर्बल’तः ‘दुर्बल’वर्गे एव तिष्ठति इति पूर्वानुमानम् अस्ति ।
बोर्डस्य अनुसारं शनिवासरे दिल्ली-नगरस्य पृष्ठीयस्तरः दक्षिण-ईशानदिशि षड्-अष्ट-कि.मी.-प्रतिघण्टां यावत् वायुवेगं प्राप्तुं शक्नोति, यस्मात् कारणात् प्रातःकाले आकाशः स्वच्छः एव तिष्ठति। अपि च नीहारः भविष्यति। रविवासरे वायुदिशि किञ्चित् परिवर्तनं भविष्यति तथा च दक्षिण-उत्तरदिशातः वायुवेगः ६-८ कि.मी. अयं दौरः अक्टोबर्-मासस्य ३१ दिनाङ्कपर्यन्तं भविष्यति इति अपेक्षा अस्ति ।
बोर्डस्य अनुसारं हरियाणादेशस्य पञ्जाबस्य अनेकक्षेत्रेषु कूपदाहस्य घटनाः निरन्तरं वर्धन्ते। तस्मिन् एव काले नवीदिल्लीनगरस्य क्षेत्रीयमौसमविज्ञानकेन्द्रस्य अनुसारं शुक्रवासरे दिल्लीनगरस्य अधिकतमं तापमानं ३१.३ डिग्री इति अभिलेखः अभवत् । न्यूनतमं तापमानं १४.६ डिग्री सेल्सियस आसीत्, यत् सामान्यतः एकं डिग्री न्यूनम् आसीत् । विभागस्य अनुसारं आगामिदिनद्वयं यावत् दिल्लीनगरे प्रातःकाले नीहारस्य सम्भावना वर्तते। परन्तु अक्टोबर्-मासस्य ३१ दिनाङ्कात् परं दिवसः सूर्य्यमयः भवितुम् अर्हति, येन किञ्चित् राहतं प्राप्तुं शक्यते ।
अनेकस्थानेषु प्रदूषणस्तरः ४०० यावत् अभवत्
दिल्लीनगरस्य केषुचित् क्षेत्रेषु शुक्रवासरे सायंकाले प्रदूषणस्य स्तरः ४०० अतिक्रान्तवान् । केन्द्रीयप्रदूषणनियन्त्रणमण्डलस्य अनुसारं सायं ७ वादनानन्तरं एक्.क्यू.आइ. सर्वेषु स्तरेषु गम्भीरवर्गे अस्य अभिलेखः अभवत् ।