
Gujarat Assembly Elections: हिमाचलनिर्वाचनानन्तरं शीघ्रमेव गुजरातविधानसभानिर्वाचनमपि घोषितुं शक्यते। सूत्रानुसारं निर्वाचनआयोगः गुजरातनिर्वाचनस्य घोषणा नवम्बरमासस्य प्रथमदिने कर्तुं शक्नोति। मीडिया-सञ्चारमाध्यमानां समाचारानुसारं एतत् निर्वाचनं द्वयोः चरणयोः भवितुं शक्यते । डिसेम्बरमासस्य प्रथमसप्ताहे मतदानं कर्तुं शक्यते।
एतावता प्रकाशितसूचनानुसारं प्रथमचरणस्य मतदानं १ तः २ पर्यन्तं द्वितीयचरणं च ४ तः ५ दिसम्बर् यावत् मतदानं कर्तुं शक्यते। तस्मिन् एव काले हिमाचलप्रदेशेन सह गुजरातनिर्वाचनस्य परिणामाः अपि ८ दिसम्बर् दिनाङ्के घोषितुं शक्यन्ते।