
लाहौर। पाकिस्तानस्य पूर्वप्रधानमन्त्री पाकिस्तानस्य तहरीक-ए-इन्साफ-राज्यस्य राष्ट्रपतिः इमरान खानः भारतस्य प्रशंसाम् अकरोत्, अहं स्वतन्त्रं देशं द्रष्टुम् इच्छामि इति च अवदत्। मा भारत रूसदेशात् तैलं ग्रहीतुं शक्नोति किन्तु दास पाकिस्तानं न गृह्णीयात्। सः अवदत् यत् DG ISI कर्णान् उद्घाट्य शृणुत, अहं बहु जानामि किन्तु अहं केवलं मौनम् अस्मि यतोहि अहं स्वदेशस्य हानिम् कर्तुम् इच्छामि… अहं रचनात्मका आलोचनां श्रेयस्करार्थं करोमि, अन्यथा बहु वक्तुं शक्नोमि स्म।
इमरान खान इत्यनेन लाहौरनगरस्य लिबर्टीचौकतः इस्लामाबादपर्यन्तं ‘हक्की आजदी लाङ्गमार्च’ इति कार्यक्रमस्य आरम्भः कृतः। सः अवदत् यत् अद्य अहं मम २६ वर्षाणां राजनैतिकसङ्घर्षे महत्त्वपूर्णयात्रायाः आरम्भं करोमि। इमरान खानः अवदत् यत् पाकिस्तानः प्रत्येकं त्यागं कर्तुं सज्जः अस्ति किन्तु चोरान् न स्वीकुर्यात्। ५० वर्षेषु देशे सर्वाधिकमहङ्गानि अस्य चोरसर्वकारस्य कारणेन अभवत् । देशः अद्य महङ्गानि मग्नः अस्ति। अहं स्वतन्त्रं देशं द्रष्टुम् इच्छामि, यत्र मम जनाः स्वतन्त्राः सन्ति। अस्माकं देशस्य मुक्तिः एव वास्तविकस्वतन्त्रतायात्रायाः एकमात्रं उद्देश्यम् अस्ति । वास्तविकः स्वतन्त्रतायात्रा राजनीतिः वा व्यक्तिगतहिताय वा न भवति। अस्माकं देशस्य वास्तविकस्वतन्त्रतायाः यात्रायाः आरम्भस्य समयः आगतः। ७५ वर्षीयः एकः सिनेटरः उद्धृत्य यातनाः कृतः ।
लाहौरतः इस्लामाबादपर्यन्तं विरोधयात्रा आरभ्यते
पूर्वप्रधानमन्त्री इमरानखानः लाहौरतः इस्लामाबादपर्यन्तं विरोधयात्राम् आरब्धवान् यत् शीघ्रमेव सामान्यनिर्वाचनस्य तिथिं घोषयितुं सर्वकारे दबावं जनयति। पाकिस्तान तहरीक-ए-इन्साफ-पक्षस्य समर्थकाः मोटरसाइकिलैः प्रसिद्धे लिबर्टी-चौक्-स्थले दलस्य ध्वजान् गृहीत्वा एकत्रिताः अभवन्, ऐतिहासिक-जीटी-मार्गेण राजधानी-नगरं प्रति गमिष्यन्ति । पीटीआई प्रमुखः इमरान खानः (७० वर्षाणि) नवम्बर् ४ दिनाङ्के इस्लामाबादं गन्तुं निश्चितः अस्ति। सः सर्वकारेण स्वपक्षाय सभायाः आयोजनार्थं औपचारिकं अनुमतिं दातुम् आग्रहं कृतवान् अस्ति।