भारतस्य प्रथमस्य स्वदेशीयप्रौद्योगिकी क्रूज क्षेपणास्त्र प्रणाल्याः (ITCM) द्वितीयः क्रमशः परीक्षणः तकनीकी-अवरोधस्य कारणेन विफलः अभवत् । २०२० तः कृतेषु त्रयेषु आईटीसीएम-परीक्षासु द्वौ असफलौ, एकः ‘आंशिक-सफलता’ प्राप्तवान् । इञ्जिनस्य विफलतायाः कारणात् क्षेपणास्त्रप्रणाली पूर्वनिर्धारितमार्गात् विचलितवती, येन रक्षावैज्ञानिकाः वायुमार्गे एव कार्यं स्थगयितुं बाध्यन्ते स्म । शस्त्रप्रणालीषु विफलतायाः कारणात् प्रक्षेपणस्य ३० सेकेण्ड् मध्ये एव एषा क्षेपणास्त्रप्रणाली समुद्रे पतिता ।
रक्षासूत्रैः उक्तं यत् शुक्रवासरे ओडिशातटस्य समीपे एकीकृतपरीक्षणपरिधितः भारतस्य स्वदेशीयप्रौद्योगिकी क्रूजप्रक्षेपणप्रणाल्याः (ITCM) नवीनतमपरीक्षणस्य सज्जता कृता। परीक्षणं स्वदेशीयरूपेण विकसितेन लघु टर्बो-प्रशंसक-इञ्जिनेन (STFE) ‘मानिकेन’, उन्नतेन रेडियो-आवृत्ति-साधकेन च करणीयम् आसीत् । विशेषरूपेण निर्मितस्य चलप्रक्षेपकात् प्रारम्भिक-उड्डयनानन्तरं इञ्जिनं आरभ्यत इति कल्पितम् आसीत्, परन्तु तान्त्रिक-अवरोधात् न आरब्धम् ।
प्रारम्भिकबूस्टरपदस्य अनन्तरं इञ्जिने एकः तकनीकीदोषः विकसितः तथा च क्षेपणास्त्रप्रणाली पूर्वनिर्धारितप्रक्षेपवक्रात् विचलितवती, येन रक्षावैज्ञानिकाः मध्यवायुमध्ये मिशनं स्थगयितुं बाध्यन्ते शस्त्रप्रणालीषु विफलतायाः कारणात् प्रक्षेपणस्य ३० सेकेण्ड् मध्ये एव एषा क्षेपणास्त्रप्रणाली समुद्रे पतिता ।
अस्य स्वदेशीयप्रौद्योगिक्याः क्रूज-प्रक्षेपणस्य कृते गैस-टरबाइन-अनुसन्धान-संस्थायाः (GTRE) लघु-टर्बो-प्रशंसक-इञ्जिन (STFE) ‘मानिक’ इति विकसितम् अस्ति जीटीआरई इत्यस्य कथनमस्ति यत् एतेन दीर्घदूरपर्यन्तं स्थायि-आक्रमण-क्रूज-क्षेपणास्त्रस्य विकासस्य मार्गः प्रशस्तः भविष्यति यस्य आशा देशः दीर्घकालं यावत् आसीत् । वैज्ञानिकाः वदन्ति यत् एतत् कथं जातम्, परीक्षणकाले इञ्जिनस्य आरम्भः न कृतः इति कारणेन कोऽपि बाह्यः कारकः आसीत् वा इति वक्तुं कठिनम्। सः अवदत् यत् यदि व्यवस्थायाः परिकल्पने किमपि समस्या अस्ति तर्हि तदपि अवलोकितं भविष्यति।
विगतवर्षद्वये स्वदेशीयप्रौद्योगिकी-क्रूज-क्षेपणास्त्रस्य (ITCM) द्वितीयं विफलता आसीत् । २०२० तः कृतेषु त्रयेषु परीक्षणेषु द्वौ असफलौ, एकः ‘आंशिकसफलता’ प्राप्तवान् । २०२० तमस्य वर्षस्य अक्टोबर्-मासस्य १२ दिनाङ्के प्रथमपरीक्षणकाले क्षेपणास्त्रव्यवस्था पूर्वसमन्वितविमानमार्गात् विचलितवती, येन क्षेपणास्त्रं मध्यवायुस्थाने स्थगितुं बाध्यता अभवत् । गतवर्षे अगस्तमासस्य ११ दिनाङ्के द्वितीयः परीक्षणः यद्यपि “आंशिकरूपेण” सफलः अभवत् यतः इञ्जिनं यथा अपेक्षितं कार्यं कृतवान् परन्तु नियन्त्रणतन्त्रेण सह केषाञ्चन समस्यानां कारणात् क्षेपणास्त्रप्रणाली इष्टपरिधिं मारयितुं न शक्तवती।