UCC In Gujarat: गुजरातराज्ये विधानसभानिर्वाचनस्य तिथयः अद्यापि न घोषिताः। गुजरातनगरे विधानसभानिर्वाचनात् पूर्वं भाजपा महत् दावं कर्तुं प्रयतते। अधुना राज्ये एकरूपनागरिकसंहिता (UCC) कार्यान्वितुं प्रथमं सोपानं गृहीतम् इति सूचना अस्ति। अद्य आयोजितायां गुजरातमन्त्रिमण्डलसभायां अस्य विषये प्रस्तावः प्रस्तुतः अस्ति। एकरूपनागरिकसंहितायां समितिं निर्मातुं मन्त्रिमण्डलेन निर्णयः कृतः ।
मन्त्रिमण्डलसभायाः अनन्तरं गुजरातस्य गृहमन्त्री हर्षसिंहवी इत्यनेन उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदी तथा केन्द्रीयगृहमन्त्री अमितशाहयोः नेतृत्वे मुख्यमन्त्री भूपेन्द्रपटेलः अद्य मन्त्रिमण्डलसभायां एकरूपनागरिकसंहितायां कार्यान्वयनार्थं समितिं निर्मातुं ऐतिहासिकं निर्णयं कृतवान् राज्ये । सः अवदत् यत् सभायां एकरूपनागरिकसंहितायां समितिं निर्मातुं निर्णयः कृतः।
तत्रैव अस्य विषये गुजरातस्य सीएम भूपेन्द्र पटेलः अपि ट्वीट् कृत्वा अवदत् यत् राज्ये एकरूपस्य नागरिकसंहितायां आवश्यकतां परीक्ष्य अस्य संहितायां मसौदां सज्जीकर्तुं सेवानिवृत्तस्य सर्वोच्चन्यायालयस्य अथवा उच्चन्यायालयस्य न्यायाधीशस्य नेतृत्वे उच्चस्तरीयसमित्याः गठनं करणीयम्।एकः महत्त्वपूर्णः निर्णयः अद्य राज्यमन्त्रिमण्डलस्य सत्रे गृहीतम् अस्ति।
अपरपक्षे भाजपायाः सूचनाप्रौद्योगिकीप्रभारी अमित मालवीयः गुजरातसर्वकारस्य अस्य निर्णयस्य विषये ट्वीट् कृत्वा अवदत् यत् अन्यस्मिन् महत्त्वपूर्णे पदे गुजरातमन्त्रिमण्डलेन उत्तराखण्डवत् यूनिफॉर्म सिविलस्य कार्यान्वयनस्य सर्वेषां पक्षानाम् मूल्याङ्कनार्थं सेवानिवृत्तं उच्चन्यायालयं नियुक्तम् संहिता। न्यायालयस्य न्यायाधीशस्य अधीनं समितिस्थापनं प्रस्तावितं भवति। लैङ्गिकन्यायं समानतां च सुनिश्चित्य गुजरातराज्ये एकरूपनागरिकसंहिता अनिवार्यम् अस्ति।