
कश्मीरतः अनुच्छेदः ३७०, अनुच्छेदः ३५-ए च निरसनस्य अनन्तरमेव वातावरणं क्रमेण परिवर्तयितुं आरब्धम्, परन्तु अधुना अस्मिन् राज्ये शान्तिस्य सः चरणः आगन्तुं प्रवृत्तः अस्ति, यत् पूर्वं कदापि न अभवत् । तात्पर्यम् अस्ति यत् केन्द्रसर्वकारस्य जनस्य विकास-कल्याणनीतिषु केन्द्रीकरणस्य कारणेन उपत्यकासहितस्य सम्पूर्णस्य राज्यस्य वातावरणं बहु तीव्रगत्या परिवर्तमानम् अस्ति । अधुना स्थानीयजनाः अपि अवगन्तुं आरब्धवन्तः यत् केन्द्रसर्वकारेण जम्मू-कश्मीरे यत् किमपि कृतम् अस्ति तथा च यत् किमपि अग्रे करोति तत् तेषां जनानां हिताय एव अस्ति।
एतावता जम्मू-कश्मीरे आतङ्क-दुःख-पूर्णं जीवनं यापयन्तः जनाः अधुना आशायाः नूतनं किरणं पश्यन्ति। अत एव राष्ट्रसम्मेलनस्य नेता तथा जम्मू-कश्मीरस्य पूर्वमुख्यमन्त्री फारूक अब्दुल्लाः जम्मू-कश्मीरे अद्यपर्यन्तं सर्वाधिकं शान्तिं प्राप्तुं आशां प्रकटितवान् अस्ति। अब्दुल्लाहस्य एतत् विश्वासं दृष्ट्वा शत्रुपाकिस्तान-चीन-देशयोः अपि निद्रा नष्टा इति भिन्ना विषयः । तत् ते कश्मीरविरुद्धं द्वेषस्य, असत्यस्य च एजेण्डा चालयन्ति।
अब्दुल्ला इत्यनेन उक्तं यत् केन्द्रप्रदेशे शान्तिं प्रत्यागमिष्यति इति तस्य महती आशा अस्ति। सः शान्तिं शान्तिं च कामयति। येन सर्वे समुदायाः निर्भयं जीवितुं शक्नुवन्ति। १९९० तमे दशके उपत्यकातः कश्मीरीपण्डितानां पलायनात् पूर्वं पूर्वराज्ये यत् साम्प्रदायिकं सामञ्जस्यं आसीत् तत् स्मरणं कुर्वन् सः अवदत् यत् “एकः समयः आसीत् यदा वयं एकत्र आसन् ततः तरङ्गः आगतः, वयं च विभक्ताः अभवम” इति।
अब्दुल्लाहः कश्मीरी पण्डितसमुदायस्य हृदयरोगविशेषज्ञस्य डॉ. उपेन्द्रकौलस्य लेखकस्य ‘वेन द हार्ट स्पीक्स-मेमॉयर्स ऑफ ए कार्डियोलॉजिस्ट ‘When the Heart Speaks – Memoirs of a Cardiologist’ इति पुस्तकं विमोचनानन्तरं एतत् उक्तवान्। इदानीं ते दिवसाः आशां कुर्वन्ति यत् जनाः निर्भयं द्रोणिकायां निवसितुं शक्नुवन्ति।
कार्यक्रमे राष्ट्रियसम्मेलनस्य उपाध्यक्षः जम्मू-कश्मीरस्य पूर्वमुख्यमन्त्री च उमर अब्दुल्ला उक्तवान् यत् एतत् पुस्तकं तस्मै अतीव रोचकं दृश्यते। अस्मिन् डॉ. कौलस्य जीवनयात्रायाः विषये सूचनाः सन्ति तथा च उपत्यकातः कश्मीरीपण्डितानां पलायनात् पूर्वं यः साम्प्रदायिकः सौहार्दः आसीत् सः अपि अस्ति ।
अब्दुल्ला उक्तवान् यत् पण्डितानां पलायनसमये कश्मीरीमुस्लिमजनाः मूकदर्शकाः एव आसन्, यतः “ते एव भयभीताः आसन्” इति ते सम्बन्धाः अद्यापि न पुनः स्थापिताः इति सः अवदत्। कदा पुनर्स्थाप्यते इति न जाने। यदा वयं सर्वे द्रोणिकायां निवसन्तः आसन् तेषां पुनरागमनं वयं प्रार्थयामः। अधुना अपेक्षा अस्ति यत् केन्द्रसर्वकारस्य प्रयत्नेन उपत्यकायां उत्तमं भयरहितं च वातावरणं निर्मितं भविष्यति। अत्र सर्वधर्मा जनाः पुनः एकत्र निवसन्ति।