
जगदीश डाभी
मुम्बई, sanskritvarta। प्राप्तवार्तानुसारं भारतीय-मूल-ऋषि-सुनकः ब्रिटेन-देशस्य प्रधानमन्त्री अभवत् । भवद्भ्यः वदामः यत् सुनकऋषेः गतबुधवासरः प्रधानमन्त्रित्वेन तस्य प्रथमदिवसः आसीत् । ऋषि सुनक: विगत २०० वर्षेषु ब्रिटेनस्य कनिष्ठतमः प्रधानमन्त्री अस्ति अधुना ब्रिटेनस्य शक्तिः तस्य हस्ते अस्ति । सः ४५ वर्षीयः अस्ति, सः कनिष्ठतमः प्रधानमन्त्री अस्ति ।
ऋषिसुनकेन तत्कृतं यत् सुकरं न भवति। ऋषिसुनकः ब्रिटेनस्य प्रधानमन्त्री भूत्वा एव विश्वस्य सर्वेभ्यः देशेभ्यः अभिनन्दनसन्देशान् प्राप्नोति। परन्तु सर्वाधिक उत्साहः भारतीयजनेषु दृश्यते । अनेके भारतीयाः ऋषिसुनकं ब्रिटेनदेशस्य प्रधानमन्त्रीत्वे निरन्तरं अभिनन्दनं कुर्वन्ति ।
यस्मिन् बॉलीवुड्-टीवी-उद्योगस्य अनेकेषां अभिनेतानां नामानि अपि समाविष्टानि सन्ति । अधुना अत्रान्तरे ऋषिसुनकस्य केचन चित्राणि सामाजिकमाध्यमेषु वायरल् भवन्ति, यस्मिन् सः बॉलीवुड्-गायिका कनिका कपूरेन सह दृश्यते । ऋषिसुनकेन सह कनिका कपूरस्य एतानि चित्राणि दृश्यमानमात्रेण वार्तायां भवन्ति ।
यस्मिन् जनानां भिन्नाः प्रतिक्रियाः बहिः आगच्छन्ति। ऋषिसुनकेन सह तस्याः मिलनस्य चित्रं कनिका कपूरेन बहुकालपूर्वं कृतम् आसीत् । भवतः सूचनार्थं भवन्तं वदामः यत् वार्षिकं यूके इण्डिया पुरस्कारस्य वी.आइ.पी. एतत् चित्रं तस्मिन् काले गृहीतम् आसीत् । ऋषिसुनकः विशिष्टातिथिः आसीत् । अस्मिन् काले कनिका कपूरा अपि प्राप्य विशेषपुरस्कारेण सम्मानिता अभवत् ।
कनिका कपूर: एतानि चित्राणि प्रसारितं कृतवती । पुरातनं चित्रं साझां कुर्वन्ती कनिका कपूरः ऋषिसुनकस्य पीएमत्वेन अभिनन्दनं कृत्वा गौरवपूर्णः क्षणः इति उक्तवती । यदि वयं कनिका कपूरस्य विषये वदामः तर्हि सा बालिवुडस्य प्रसिद्धा गायिका अस्ति । यत् भवता अनेकेषु गीतेषु दृष्टम्। कनिका कपूरः बेबी डॉल् इति गीतात् मान्यतां प्राप्तवती ।